SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १४ mammam wmorammar- 'मन्नह जिणाण आणं' स्वाध्यायः 57 58 59 60 63 एवं च तिअचउप्पह- चच्चररायप्पहाइठाणेसु । एवं पयंपमाणो, भणिओ सद्दाविऊण तओ ।।१८।। भो दत्तसेट्टि ! जित्तिअधणेण कज्जंउ अस्थि तावईअं । कहिऊण महमहासा, साहसुनिअहिअयअभिरुइयं ।।१९।। एवं जओ पयंपसि, तं अत्थि मई न अस्थि महविहवो । तो देमि तुब्भ तमहं, जत्तिअमित्तेण तुह कज्जं ।।२०।। तो वणिएणं भणिों, नरिंद ! जइ अस्थि चेव अणुकंपा । मह उवरि तुम्ह ता मे दावह दिन्नारलक्खं ति ।।२१।। तो आइट्ठो रन्ना, अप्पाहेऊण निअयसिरिहरिओ । दीणार लक्खमेअस्स, देहि दिन्नं च तेण तयं ।।२२।। गहिअंइमेण काराविअंच, अइगुरुअ पवहणं तयणु । उक्कुरुडिआण कयवरमाणाविअ तं भरावेइ ।।२३।। जमग्गिअविहवेणं, वसीकरेऊण तह य निजामे । गोयमदीवपहन, पसत्थदिअहे तओ चलिओ ।।२४।। लोओ अ हसइ हा सोहणं, खु भंडं गहाय चलिओसि । एएण तुज्झ लाभो, कोडिगुणो सेट्टि ! संभविही ।।२५।। उवहासेण वि एवं, जणस्स सोऊण सुंदरं वयणं । बंधित्तु स उण गंठिं संचलिओ जलहिमग्गेण ।।२६।। पत्तो कमेण गोअम-दीवं तं विक्खरावई तत्थ । सव्वंपि कयवरं, पवहणाउ कम्मारएहितो ।।२७।। तो उवहसंति निज्जामगाइआ, तस्स चिट्ठिअंदटुं । इअरो वि अवगणंतो, उवहासं ताण तत्थ ठिओ ।।२८ ।। जावगयाउ तव्वासिणीउ गावीउ चरिअचारीओ । उवविट्ठाओ तहिअं, ओग्गालेउं पवत्ताओ ।।२९।। रयणी अवसाणे उछित्ता, गोमयाइ उज्झित्ता । पुरा गविचारिनिमित्तं, कत्थवि अन्नत्थग्गावीउ गया ।।३०।। 64 65 66 57. एवं च त्रिक-चतुष्पथ-चत्वर-राजपथादिस्थानेषु । एवं प्रजल्पमानो भणितः शब्दाययित्वा ततः ।।१८।। 58. भो दत्तश्रेष्ठिन् ! यावता धनेन कार्यं त्वस्ति तावत्कम् । कथयित्वा महमहाशा साधय निजहृदयामभिरुचितम् ।।१९।। 59. एवं यतः प्रजल्पसि त्वस्ति मतिर्नास्ति महाविभवः । ततो ददामि तुभ्यं तदहं यावन्मात्रेण तव कार्यम् ।।२०।। 60. ततो वणिजेन भणितं नरेन्द्र ! यद्यस्ति चैवानुकम्पा । ममोपरि तव ततो मम दापय दीनारलक्षमिति ।।२१।। 61. तत आदिष्टो राज्ञा संदिश्य निजकश्रीगृहिकः । दीनारलक्षमेतस्य देहि दत्तं च तेन तकम् ।।२२।। 62. गृहीतमनेन कारितं चातिगुरुकं प्रवहणं तदनु । उत्करुटिकानां कचवरमानाय्य तं भारयति ।।२३।। 63. यन्मार्गित-वैभवेन वशीकृत्वा तथा च निर्यामकान् । गौतमद्वीपपथज्ञान प्रशस्तदिवसे ततश्चलित: ।।२४।। 64. लोकश्श हसति हा ! शोभनं खलु भाण्डं गृहीत्वा चलितोऽसि । एतेन तव लाभः कोटीगुणः श्रेष्ठिन् ! सम्भविष्यति ।।२५।। 65. उपहासेनाप्येवं जनस्य श्रुत्वा सुन्दरं वचनम् । बद्ध्वा स पुनर्गन्थिं सञ्चलितो जलधिमार्गेण ।।२६।। 66. प्राप्तः क्रमेण गौतमद्वीपं तं विकारयति तत्र । सर्वमपि कचवरं प्रवहणात् कर्मकारेभ्यः ।।२७।। 67. तत उपहसन्ति निर्यामकादिकास्तस्य चेष्टितं दृष्ट्वा । इतरोऽप्यवगणयन्नुपहासं तेषां तत्र स्थितः ।।२८।। 68. यावदागतास्तद्वासिन्यो गावश्चरितचारयः । उपविष्टास्तत्र रोमन्थयितुं प्रवृत्ताः ।।२९।। 69. रजन्यवसाने उत्थाय गोमयादिमुज्झित्वा । पुरा गोचारिनिमित्तं कुत्राऽप्यन्यत्र गावो गताः ।।३०।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy