________________
मन्नह जिणाण आणं
44
दत्तस्स य अन्नदिणे, दारिद्दोवहुअस्स गाढयरं । चित्ते जायं एवं, कह निव्वहिअव्वं कहं एवं ।। ५ ।।
१३
45
तो समरइ पिउवयणं, जं भणिअं तेण मरणसमयंमि । जइ तुह पुत्तह ! कहवि हु, दारिद्दं होइ दिव्ववसा ।।६।।
तहे सगिहमज्झे, जा चिट्ठइ लोहबद्धमंजूसा । तीसे मज्झोवट्ठिआ, करंडिआ अत्थि तंबमई ।।७।।
तत्थ त्थि पत्तं वाईऊण, जं किंपि तत्थं निद्दिवं । तमणुट्टेज्जसु तुरिअं, दारिद्दं जेण जाइ खयं ।।८।।
48
तो मंजू ऊघाडिऊण, ताओ करंडिआलहुअं । गहिऊण पत्तयं तं परिभाविउ सेसमाढतो ।।९।।
49
लिहिअं च तत्थ जह, गोअमो त्ति नामेण अत्थि वरदीवो । तत्थ संति रयणतिणचारिणीओ गावीउ बहुआओ ।।१०।।
50,
51
ताहिंतो रयणाणं, जह लाहो हवइ तह निसामेह । गम्मइ एत्तो गहिउ, उक्कुरुडिअकयवरं बहुअं ।।११।। गोअमदीवं पत्तेहिं तत्थ सो विक्खिरज्जई सव्वो । तहिअं वयंति तव्वासिणीओ, गावीउ उवविसिउं । ।१२ ।। उवैविट्ठाओ तत्थ य मुंचंति सया वि गोमयं ताओ । धेत्तूण सो हु सुक्को, पक्खिप्पर जलणमज्झमि ।।१३।। तस्संजोगेण तओ, रयणाणि हवंति दिव्वरूवाणि । एअं च तत्थ लिहिअं, दट्टं सो चिंतइ मणंमि ।।१४।। अत्थोवज्जणमत्थेहिं, चेव संपज्जइत्ति जणपयडं । ते अन मज्झमि आणि तो, कहमेअंति संभविही । । १५ ।। जन्नायमुवाएणं, केणवि रायाणमेव जाएमि । दायारं जेण मुत्तुं, नरिंदमन्नो जणोपाओ ।। १६ ।।
56
अ चिंतिऊण एसो, जहिं जहिं पासई जणं मिलिअं । अत्थि मई न उ विहवो, तहिं तहिं भासई एवं ।। १७ ।।
55
44. दत्तस्य चान्यदिने दारिद्रयोपद्रुतस्य गाढतरम् । चेतसि जातमेवं कथं निर्वहितव्यं कथं एवम् ।।५।। 45. ततः स्मरति पितृवचनं यद् भणितं तेन मरणसमये । यदि तव पुत्र ! कथमपि खलु दारिद्र्यं भवति दैववशात् । । ६ । 46. तदा स्वगृहमध्ये या तिष्ठति लोहबद्धमञ्जूषा । तस्या मध्य उपस्थिता करण्डिकाऽस्ति ताम्रमयी ।।७।। 47. तत्र स्थितं पत्रं वाचयित्वा यत्किमपि तत्र निर्दिष्टम् । तमनुतिष्ठेस्त्वरितं दारिद्र्यं येन याति क्षयम् ।।८।। 48. ततो मञ्जूषामुद्घाट्य तस्मात् लघुकरण्डिकाम् । गृहीत्वा पत्रकं तं परिभाव्य शेषमारब्धः ।।९।। 49. लिखितं च तत्र यथा गौतम इति नाम्नाऽस्ति वरद्वीपः । तत्र सन्ति रत्नतृणचारिण्यो गावो बहुकाः ।। १० ।। 50. ताभ्यः रत्नानां यथा लाभो भवति तथा निशृणु । गम्यते इतो गृहीत्वा उत्कुरुडिककचवरं बहुकम् ।। ११ ।। 51. गौतमद्वीपं प्राप्तैस्तत्र स विकीर्येत सर्वः । तत्र व्रजन्ति तद्वासिन्यो गाव उपवेष्टुम् ।। १२ ।।
52. उपविष्टास्तत्र च मुञ्चन्ति सदाऽपि गोमयं ताः । गृहीत्वा स खलु शुष्कः प्रक्षिप्यते ज्वलनमध्ये ।। १३ ।। 53. तत्संयोगेन ततः रत्नानि भवन्ति दिव्यरूपाणि । एतच्च तत्र लिखितं दृष्ट्वा स चिन्तयति मनसि । । १४ ।। 54. अर्थोपार्जनमर्थेश्चैव सम्पद्यते इति जनप्रकटम् । ते च न ममेदानीं ततः कथमेतदिति सम्भविष्यति ।। १५ ।। 55. यज्ञातमुपायेन केनाऽपि राजानमेव याचे । दातारं येन मुक्त्वा नरेन्द्रमन्यो जनोऽपायः ।। १६ ।। 56. इति चिन्तयित्वा एष यत्र यत्र पश्यति जनं मिलितम् । 'अस्ति मतिर्न तु विभव'स्तत्र तत्र भाषते एवम् ।।१७।।