________________
१२ rrrrrrror
~~rrrrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
37
38
जनकादीनामप्याज्ञा प्रतिपालिता सुखाय चेत्स्यात्तर्हि श्रीजिनाज्ञा प्रतिपालिता कथं सुखदा न स्यादित्यर्थे दत्तश्रेष्ठिसम्बन्धः -
।। अथ पितुराज्ञापालने दत्तश्रेष्ठिकथा ।। गोब्बरवणिएणेत्थं दिटुंतो सिरिमई तओ आह । को सो गोब्बरवणिओ, जो दिटुंतो कओ तुमए ।।१।। पडिभणइ इमा निसुणिसु, सगब्भिए अत्थि कोउअंजुइए । अत्थं अस्थि पयडा, वीसपुरी नाम वरनयरी ।।२।। बोहित्थवाणिओ तत्थ, आसदत्तोत्ति नामविक्खाओ । दुत्थिअजणोवयारी, महिडिओ बुद्धिसंपन्नो ।।३।। कालंतरे तहाविह-कम्मोदयओ सिमात|स्स संजाओ । विहवक्खओ सिरीए, अहवा चवलत्तणं पयडं ।।४।। जओ भणिअं40चंचलचित्तीए हवइ, मइपरिआणिअलच्छि ।
कोत्थुहकिरणकरंबिअ-इथिर कन्हस्स वि नस्थि ।।१।। 41खीरोअजलविणिग्गमए, अंचिअसिक्खियंहयासाए ।
चवलत्तणं सिरीए, तरलतरं गुणुमाउव्वं ।।२।। अविअ - 42कमलवणभमणसंलग्ग, नालकंठयपविद्धचरणुव्व ।
अखलिअपयविनासं, कत्थवि न हु कुणइ पेत्थसिरी ।।३।। 43इत्तोच्चिअ अच्चब्भुअ, लच्छिभरालंकिआ वि सुप्पुरिसा । न कुणंति कहवि गव्वं, जाणंता तीइ चवलत्तं ।।४।।
36. गोब्बरवणिजेनाऽत्र दृष्टान्तः श्रीमतिस्तत आह । कः सः गोब्बरवणिजो यो दृष्टान्तः कृतस्त्वया ।।१।। 37. प्रतिभणतीयं निशृणु सगर्भितेऽस्ति कौतुकं युक्त्या । अत्रास्ति प्रकटा वीशपुरी नाम वरनगरी ।।२।। 38. प्रवहणवाणिजस्तत्र, अश्वदत्त इति नामविख्यातः । दुःस्थितजनोपकारी महद्धिको बुद्धिसम्पन्नः ।।३।। 39. कालान्तरे तथाविध-कर्मोदयात्श्रीमतः सञ्जातः । विभवक्षयः श्रिया अथवा चपलत्वं प्रकटम् ।।४।। यतः भणितम्40. चञ्चलचित्तौ भवति मतिप्रत्यानीता लक्ष्मीः । कौस्तुभकिरणकरम्बिताऽतिस्थिरा कृष्णस्यापि नास्ति ।।१।। 41. क्षीरोदजलविनिर्गमेऽञ्चितशिक्षिताऽऽशाहयैः । चपलत्वं श्रियाः तरलतरं गुणमापूर्व्यम् ।।२।। अपि च42. कमलवनभ्रमणसंलग्न-नालकण्ठपविद्धचरणमिव । अस्खलितपदविन्यासं कुत्रापि न खलु करोति प्रेत्यश्रीः ।।३।। 43. अत एवात्यद्भुत-लक्ष्मीभारालङ्कृतारपि सत्पुरुषाः । न कुर्वन्ति कदापि गर्वं जानन्तस्तस्याश्चपलत्वम् ।।४।।