________________
मन्नह जिणाण आणं ....
70
11
12
74
76
दत्तो वि एगगोणीगोमयं गिण्हिऊण एगते । गंतूण खिवइ जलणे, दड्डमिअनिअइ रयणाई ।।३१।। संजायपच्चउतो, ताणं गावीण गोमयं गहिउं । निअपवहणं भरावइ, कइवइअन्नवहणेण ।।३२।। से वि हु कमेण एवं, भराविठं, जाइ निअयनयरंमि । पासइ गंतूण निवं पुट्ठो अ तओ नरिंदेणं ।।३३।।
आणीअंकिं पितए भंडं सो आह गोब्बरो देव ! । रन्ना गहगहिउत्ति अ, कलिअ भणिओ तए एवं ।।३४ ।। उस्सुक्कं तुह भंडं तेण वि वुत्तं महापसाउत्ति । लोओ वि हसइ विविहं, न स चित्ते कुणइ किं पि ।।३५ ।। महया विच्छड्डेणं, पवेसिअं पवहणं च तुडेणं । गंतूणं गिहे पज्जालिओ अ, सो गोमओ सव्वो ।।३६।। घेत्तूणं रयणाई, थालं भरिऊण नरवइस्स पुरो । काऊण ढोवणीअं, सेस वि हु के वि विकूणइ ।।३७।। तो रन्नो रिणदाणं, करेइ पुव्वंव चाय मो एहिं । संपावई अ पूअं, जणाउ सो ताइ रिद्धीए ।।३८।। एवंचतेणविविहप्पयार-हासोजणस्सनहुगणिओ ।निच्छयसारेण जहा, कज्जंदिन्नेव्वाण चित्तेण ।।३९।। अन्नोवि हु सविवेओ, तहेव कज्जमि निच्चलो होउं । मुक्खजणस्सुवहासं, निवारणं वा नहु गणइ ।।४०।। ता लट्ठ वि अ भणिों, बुंटणवणिउवमा न सवे वि । गोब्बरवाणिअ समावि, हुंति केई गुरुविवेआ ।।४१।। अत्रोपनयः -
पितृसमानास्तीर्थकरादयः पत्रलिखिताक्षरसमानतदागमवचनानि चाऽवितथानि मन्यमानोऽज्ञलोकैर्हस्यमानोऽपि करीषादिक्रियातो न विरराम । एवं मोक्षसौख्यदायकानि जिनागमानि श्रद्दधानः प्रतिलेखना-वंदनक-प्रतिक्रमणक्रियासु मुग्धजनहसितोऽपि न लज्जते न च त्यजति । 70. दत्तोऽप्येकगवगोमयं गृहीत्वैकान्ते । गत्वा क्षिपति ज्वलने दग्धमिति पश्यति रत्नानि ।।३१।। 71. सञ्जातप्रत्ययतस्तासां गवां गोमयं गृहीत्वा । निजप्रवहणं भारयति कतिपयान्यवहनेन ।।३२।। 72. सोऽपि खलु क्रमेणैवं भारयित्वा याति निजकनगरे । पश्यति गत्वा नृपं पृष्टश्च ततो नरेन्द्रेण ।।३३।। 73. आनीतं किमपि त्वया भाण्डम् ? स आह गोब्बरो देव ! । राज्ञा ग्रहगृहीत इति च कलितो भणितस्तदैवम् ।।३४।। 74. उत्शुल्कं तव भाण्डं तेनाप्युक्तं महाप्रसाद इति । लोकोऽपि हसति विविधं न स चेतसि करोति किमपि ।।३५ ।। 75. महताऽऽटोपेन प्रवेशितं प्रवहणं च तुष्टेन । गत्वा गृहे प्रज्वालितश्च स गोमयः सर्वः ।।३६।। 76. गृहीत्वा रत्नानि स्थालं भृत्वा नरपतेः पुरः । कृत्वा ढौकनकं शेषाण्यपि हि कान्यपि विक्रीणाति ।।३७।। 77. ततो राज्ञ ऋणदानं करोति पूर्वमिव त्यागो ममैषाम् । सम्प्राप्नोति च पूजां जनेभ्यः स तयर्द्धया ।।३८।। 78. एवं च तेन विविधप्रकारो हास्यो जनस्य न तु गणितः । निश्चयसारेण यथा कार्यदत्तेन चित्तेन ।।३९।। 79. अन्योऽपि खलु सविवेकस्तथैव कार्ये निश्चलो भूत्वा । मूर्खजनस्योपहासं निवारणं वा न हि गणयति ।।४०।। 80. तस्मात् लष्टमपि च भणितं बुण्टणवणिकोपमा न सर्वेऽपि । गोबरवणिजः समाऽपि भवन्ति केचिद् गुरुविवेकाः ।।४१।।