________________
३-छविह-आवस्सयंमि
28
31
'का'कारसमुच्चारणसमयं रयहरणमालुहेऊण । 'य' त्ति अ सद्देण समं पुणो वि सीसं तहच्चेअ ।। संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे ।। उन्नामिअमुद्धंजलि अव्वाबाहं पुणो पुच्छे ।। खमणिज्जो भे किलामो अप्पकिलंताण बहुसुभेण भे । दिण पक्खो वरिसो वा वइक्कंतो इअ तओ तुसिणी ।। गुरुणा तह त्ति भणिए जत्ता जवणा य पुच्छिअव्वा य । परिसंठिएण इणमो सराण जोएण कायव्वं ।। तत्थ य परिभासेमो मंदमइविणेअगाहणट्ठाए । नीउच्चमज्झिमाओ सुरजुत्तीओ ठावेअव्वा ।। नीओ तत्थणुदत्तो रयहरणे उच्चओ उदत्तो अ । सीसे निदंसणीओ तयंतरालम्मि सरिओ अ ।। अणुदत्तो अ 'ज' कारो 'त्ता' सरिओ होइ 'भे' उदत्तसरो । पुणरवि 'ज-व-णी'सद्दा अणुदत्ताई मुणेअव्वा ।।। 'ज्ज' अणुदत्तो अ पुणो 'च' स्सरिओ 'भे' उदत्तसरणामो । एवं रयहरणाइसु तिसु ठाणेसुं सरा नेआ ।।
८. 'तहो' योगशास्त्रे । ९. 'परिभासेसा' धर्मसंङ्गहवृत्तौ । १०. 'जवणि' योगशास्त्रे । 28. 'का'कारसमुच्चारणसमकं रजोहरणमाश्लिष्य । 'य' इति च शब्देन समं पुनरपि शिरस्तथैव ।। 29. 'संफासं' इति भणन् शिरसा प्रणम्य रजोहरणे । उन्नामितमूर्धाञ्जलिमव्याबाधं पुनः पृच्छेत् ।। 30. क्षमणीयो भवद्भिः क्लमोऽल्पक्लान्तानां बहुशुभेन भवताम् । दिनं पक्षो वर्ष वा व्यतिक्रान्तमिति ततस्तूष्णीकः ।। 31. गुरुणा तथेति भणिते यात्रा यापना च प्रष्टव्या च । परिसंस्थितेनेदं स्वराणां योगेन कर्तव्यम् ।। 32. तत्र च परिभाषामहे मन्दमतिविनेयग्राहणार्थम् । नीचोच्चमध्यमाः स्वरयुक्तयः स्थापयितव्याः ।। 33. नीचस्तत्रानुदात्तो रजोहरणे उच्चक उदात्तस्तु । शीर्षे निदर्शनीयस्तदन्तराले स्वरितश्च ।। 34. अनुदात्तश्च 'ज'कारः 'त्ता' स्वरितो भवति 'भे' उदात्तस्वरः । पुनरपि 'ज-व-णि' शब्दा अनुदात्तादयो ज्ञातव्याः।। 35. 'ज्ज' अनुदात्तश्च पुनः 'च' स्वरितो 'भे' उदात्तस्वरनामा । एवं रजोहरणादिषु त्रिषु स्थानेषु स्वरा ज्ञेयाः ।।