SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ९८ 20 इच्छामि खमासमणो इच्चाई जा निसीहिआइ त्ति । छंदणं ति सुणेउं गुरुवयणं उग्गहं जाए ।। 21 अणुजाणह मे मिउग्गहमणुजाणामि ति भासए गुरुणा । उग्गहखित्तं पविसह पमज्ज संडासए निसिए । 22 वामदेसं रयहरणं पमज्ज भूमी संठवेऊण । सीसफुसणेण होही कज्जं ति तओ पढममेव ।। 23 वामकरगहि अपुत्ती एगदेसेण वामकन्नाओ । आरभिऊण णिडालं पमज्ज जा दाहिणो कण्णो ।। 24 अव्वच्छिन्नं वामयजाणुं नसिऊण तत्थ मुहपत्तिं । रयहरणमज्झदेसम्मि ठाव पुज्जपायजुगं ।। 25 मन्नह जिणाण आणं' स्वाध्यायः सुपसारियबाहुजुओ ऊरुजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी 'अ'कारमुच्चारयं फुसइ ।। 26 अब्भंतरपरिअट्टियकरयलवणीय सीसफुसणंतं । तो करजुअलं निज्जा 'हो'क्कारोच्चारसमकालं ।। 27 पुण हिट्ठा मुहकरयल 'का'कारसमं ठविज्ज रयहरणं । 'यं' सद्देणं समयं पुणो वि सीसं तहच्चेअ ।। ३. 'भूमीउं' हस्त० । ४. 'आरंभिऊण' योगशास्त्रे । ५. 'निज्जह' हस्त० । ६. '...रोच्चरण...' योगशास्त्रे । ७. 'छिविज्ज' योगशास्त्रे । 20. इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याचते । 21. अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य सन्दंशान् निषीदेत् ।। 22. वामदेशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरः स्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ।। 23. वामकरगृहीतमुखवस्त्रिका एकदेशेन वामकर्णात् । आरभ्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ।। 24. अव्युच्छिन्नं वामकजानुं न्यस्य तत्र मुखवस्त्रिकाम् । रजोहरणमध्यप्रदेशे स्थापयेत् पूज्यपादयुगम् ।। 25. सुप्रसारितबाहुयुग ऊरुयुगलान्तरमस्पृशन् । यमलस्थिताग्रपाणिः 'अ' कारमुच्यारयन् स्पृशति ।। 26. अभ्यन्तरपरिवर्त्तितकरतलमुपनीय शिरः स्पर्शनान्तम् । ततः करयुगलं नयेद् 'हो' कारोच्चारसमकालम् ।। 27. पुनरधस्ताद् मुखकरतलं 'का'कारसमं स्थापयेद् रजोहरणम् । 'यं' शब्देन समकं पुनरपि शिरस्तथैव ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy