________________
९८
20
इच्छामि खमासमणो इच्चाई जा निसीहिआइ त्ति ।
छंदणं ति सुणेउं गुरुवयणं उग्गहं जाए ।।
21
अणुजाणह मे मिउग्गहमणुजाणामि ति भासए गुरुणा । उग्गहखित्तं पविसह पमज्ज संडासए निसिए ।
22
वामदेसं रयहरणं पमज्ज भूमी संठवेऊण । सीसफुसणेण होही कज्जं ति तओ पढममेव ।।
23
वामकरगहि अपुत्ती एगदेसेण वामकन्नाओ । आरभिऊण णिडालं पमज्ज जा दाहिणो कण्णो ।।
24
अव्वच्छिन्नं वामयजाणुं नसिऊण तत्थ मुहपत्तिं । रयहरणमज्झदेसम्मि ठाव पुज्जपायजुगं ।।
25
मन्नह जिणाण आणं' स्वाध्यायः
सुपसारियबाहुजुओ ऊरुजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी 'अ'कारमुच्चारयं फुसइ ।।
26
अब्भंतरपरिअट्टियकरयलवणीय सीसफुसणंतं । तो करजुअलं निज्जा 'हो'क्कारोच्चारसमकालं ।।
27
पुण हिट्ठा मुहकरयल 'का'कारसमं ठविज्ज रयहरणं । 'यं' सद्देणं समयं पुणो वि सीसं तहच्चेअ ।।
३. 'भूमीउं' हस्त० । ४. 'आरंभिऊण' योगशास्त्रे । ५. 'निज्जह' हस्त० । ६. '...रोच्चरण...' योगशास्त्रे । ७. 'छिविज्ज' योगशास्त्रे ।
20. इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याचते । 21. अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य सन्दंशान् निषीदेत् ।। 22. वामदेशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरः स्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ।। 23. वामकरगृहीतमुखवस्त्रिका एकदेशेन वामकर्णात् । आरभ्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ।। 24. अव्युच्छिन्नं वामकजानुं न्यस्य तत्र मुखवस्त्रिकाम् । रजोहरणमध्यप्रदेशे स्थापयेत् पूज्यपादयुगम् ।। 25. सुप्रसारितबाहुयुग ऊरुयुगलान्तरमस्पृशन् । यमलस्थिताग्रपाणिः 'अ' कारमुच्यारयन् स्पृशति ।। 26. अभ्यन्तरपरिवर्त्तितकरतलमुपनीय शिरः स्पर्शनान्तम् । ततः करयुगलं नयेद् 'हो' कारोच्चारसमकालम् ।। 27. पुनरधस्ताद् मुखकरतलं 'का'कारसमं स्थापयेद् रजोहरणम् । 'यं' शब्देन समकं पुनरपि शिरस्तथैव ।।