________________
३-छब्बिह-आवस्सयंमि mmmmmmmmmmmmmmmmmmm
"वेइअबद्ध-भयंतं, भय-गारव-मित्त-कारणा-तिन्नं । पडिणीअ-रुट्ठ-तज्जिअ-सढ-हीलीअ-विपलिउंचिअयं ।। दिट्ठमदिटुं सिंगं, कर-तम्मोअण-अणिद्धणालिद्धं । ऊणं उत्तरचूलिअ-मूअं ढड्डर-चुडलिअं च ।। बत्तीसदोस-परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं ।
सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ।।" [गुरुवन्दनभाष्य-२३-२६/ अथ कृतिकर्मविधिं दर्शयति -- "आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहि-वंदणाओ, विही इमो बारसावत्ते ।। होउमहाजाउवहि संडासं पमज्ज उक्कुडुअठाणे । पडिलेहिअमुहपत्ती-पमज्जिओवरिमदेहद्धो ।। उद्धेउं परिसंठिअकुप्परठिअपट्टगोनमिअकाओ । जुत्तिपिहिअपच्छद्धो पवयणकुच्छा जह न होइ ।। वामंगुलिमुहपोत्तीकरजुअलतलत्थजुत्तरयहरणो । अवणिअ जहुत्तदोसं गुरुसमुहं भणइ पयडमिणं ।।
१. 'ओवहि' 'ओ बहिं संडासं' योगशास्त्रे । २. ....डुअठाणो' योगशास्त्रे । 13. वेदिकाबद्ध भजन्तं भय-गौरव-मित्र-कारण-स्तेनम् । प्रत्यनीक-रुष्ट-तर्जित-शठ-हीलित-विपरिकुञ्चितकम् ।। 14. दृष्टादृष्टं शृङ्गं कर-तन्मोचनाश्लिष्टानाश्लिष्टम् । न्यूनमुत्तरचूड-मूकं ढड्डर-चुडलिकं च ।। 15. द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरून् । स प्राप्नोति निर्वाणमचिरेण विमानवासं वा ।। 16. आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनात् विधिरयं द्वादशावते ।। 17. भूत्वा यथाजातोपधिः सन्दंशं प्रमृज्योत्कुटुकस्थानः । प्रतिलेखितमुखवस्त्रिका प्रमाणितोपरिमदेहार्धः ।। 18. उत्थाय प्रतिसंस्थितकूर्परस्थितपट्टकावनतकायः । युक्तिपिहितपश्चार्धः प्रवचनकुत्सा यथा न भवति ।। 19. वामाङ्गलिमुखवस्त्रिकाकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम्।।