________________
९६
'मन्नह जिणाण आणं' स्वाध्यायः
“चत्तारि पडिक्कमणे किइकम्मा तिन्नि हुंति सज्झाए । पुव्वण्हे अवरण्हे किइकम्मा चउदस हवंति ।।" कत्यावश्यकानीति दर्शयति -
“दुओणयमहाजायं, किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ।। अवणामा दुन्नऽहाजायं, आवत्ता बारसेव य । सीसा चत्तारि गुत्तीओ, तिन्नि दो अ पवेसणा ।। एनिक्खमणं चेव, पणवीसं विआहिया । आवस्सगेहि परिसुद्धं, किइकम्मं जेहिं कीरई ।।
[आवश्यकनिर्युक्ति-१२०१]
10
किइकम्मं पि करितो न होइ किइकम्म- निज्जराभागी । पणवीसामन्नयरं साहू ठाणं विराहंतो ।।
11
पणवीसा परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं ।
सो पावइ निव्वाणं अचिरेण विमाणवासं वा ।। " [ आ. नि. - १२०२ - १२०६]
कतिदोषाश्च त्याज्यतयेति दर्शयति
12
“दोस अणाढिअ-थड्डिअ-पविद्ध- परिपिंडिअं च टोलगयं ।
अंकुस - कच्छ भरिंगिअ - मच्छुव्वत्तं मणपउट्टं ।। "
6. चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति स्वाध्याये । पूर्वाह्नेऽपराह्ने कृतिकर्माणि चतुर्दश भवन्ति ।।
7. द्व्यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुः शिरो त्रिगुप्तं द्विप्रवेशं एकनिष्क्रमणम् ।।
8. अवनता द्विर्यथाजातमावर्ता द्वादशैव च । शीर्षाश्चत्वारि गुप्तयस्त्रिणी द्वौ च प्रवेशौ ।।
9. एकनिष्क्रमणं चैव पञ्चविंशतिं विजानीहि । आवश्यकैः परिशुद्धं कृतिकर्म यैः क्रियते ॥
10. कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी । पञ्चविंशतीनामन्यतरत् साधुः स्थानं विराधयन् ।। 11. पञ्चविंशतिपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरवे । स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वा ।। 12. दोषा अनादृत- स्तब्ध- प्रविद्ध- परिपिण्डितं च टोलगतिम् । अङ्कुश-कच्छपरिङ्गित-मत्स्योद्वृतं मनः प्रदुष्टम् ।।