SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ९६ 'मन्नह जिणाण आणं' स्वाध्यायः “चत्तारि पडिक्कमणे किइकम्मा तिन्नि हुंति सज्झाए । पुव्वण्हे अवरण्हे किइकम्मा चउदस हवंति ।।" कत्यावश्यकानीति दर्शयति - “दुओणयमहाजायं, किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ।। अवणामा दुन्नऽहाजायं, आवत्ता बारसेव य । सीसा चत्तारि गुत्तीओ, तिन्नि दो अ पवेसणा ।। एनिक्खमणं चेव, पणवीसं विआहिया । आवस्सगेहि परिसुद्धं, किइकम्मं जेहिं कीरई ।। [आवश्यकनिर्युक्ति-१२०१] 10 किइकम्मं पि करितो न होइ किइकम्म- निज्जराभागी । पणवीसामन्नयरं साहू ठाणं विराहंतो ।। 11 पणवीसा परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवासं वा ।। " [ आ. नि. - १२०२ - १२०६] कतिदोषाश्च त्याज्यतयेति दर्शयति 12 “दोस अणाढिअ-थड्डिअ-पविद्ध- परिपिंडिअं च टोलगयं । अंकुस - कच्छ भरिंगिअ - मच्छुव्वत्तं मणपउट्टं ।। " 6. चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति स्वाध्याये । पूर्वाह्नेऽपराह्ने कृतिकर्माणि चतुर्दश भवन्ति ।। 7. द्व्यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुः शिरो त्रिगुप्तं द्विप्रवेशं एकनिष्क्रमणम् ।। 8. अवनता द्विर्यथाजातमावर्ता द्वादशैव च । शीर्षाश्चत्वारि गुप्तयस्त्रिणी द्वौ च प्रवेशौ ।। 9. एकनिष्क्रमणं चैव पञ्चविंशतिं विजानीहि । आवश्यकैः परिशुद्धं कृतिकर्म यैः क्रियते ॥ 10. कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी । पञ्चविंशतीनामन्यतरत् साधुः स्थानं विराधयन् ।। 11. पञ्चविंशतिपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरवे । स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वा ।। 12. दोषा अनादृत- स्तब्ध- प्रविद्ध- परिपिण्डितं च टोलगतिम् । अङ्कुश-कच्छपरिङ्गित-मत्स्योद्वृतं मनः प्रदुष्टम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy