________________
१००
36
पढमं आवत्ततिगं वण्णदुगेणं तु रइयमणुकमसो ।
बीआवत्ताण तिगं तिहिं तिहिं वण्णेहि निष्पन्नं ।।
37
१२
रयहरणंमि 'ज'कारं 'त्ता'कारं कर - जुएण मज्झम्मि । 'भे'कारं सीसम्मि अ काउं गुरुणो वयं सुणसु ।।
38
तुब्भं पिट्टत्तिअ गुरुणा भणिअम्मि सेसआवत्ता । दुfor वि काउं तुसिणी जा गुरुणा भणिअमेवं ति ।।
'मन्नह जिणाण आणं' स्वाध्यायः
39
अह सीसो रयहरणे कयंजली भाइ सविणयं सिरसा । खामेमि खमासमणो ! देवसिआईपडिक्कमणं ।।
40
अहमवि खामि तुमे गुरुणाऽणुन्नाइ खामणे सीसो । निक्खमइ उग्गहाओ आवसिआए भऊणं ।
41
ओणयदेहो अवराहखामणं सव्वमुच्चरेऊणं । निंदिअगरहिअवोसट्ठसव्वदोसो डिक्कतो ।।
42
खामित्ता विणणं तिगुत्तो तेण पुणरवि तहेअ । उग्गहजायणपविसण दुओणयं दोपवेसं च ।।
43
पढमे छच्चावत्ता बीअपवेसम्मि हुति छच्चेव । ते अ 'अहो' इच्चाई असंकरेणं पउत्तव्वा ।।
११. 'तु' नास्ति, ‘रईअअ’' हस्त० । १२. 'रयहरणं जकारं जुएण...' हस्त० । १३. 'अ' हस्त० नास्ति । १४. 'देवसिआईवइक्कमणं' योगशास्त्रे । १५. ... सट्टचत्तदेसो' हस्त० ।
36. प्रथममावर्तत्रिकं वर्णद्विकेन तु रचितमनुक्रमशः । द्वितीयावर्तानां त्रिकं त्रिभिस्त्रिभिर्वर्णैर्निष्पन्नम् ।। 37. रजोहरणे 'ज' कारं 'त्ता' कारं करयुगेन मध्ये । 'भे' कारं शीर्षे च कृत्वा गुरोर्वचः शृणु ।।
38. तवापि वर्तत इति च गुरुणा भणिते शेषावर्त्ती । द्वावपि कृत्वा तूष्णीको यावद् गुरुणा भणितमेवमिति । 39. अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा । क्षमयामि क्षमाश्रमण ! दैवसिकादिप्रतिक्रमणम् ।। 40. अहमपि क्षमयामि त्वां गुरुणाऽनुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवग्रहादावश्यक्या भणित्वा ।। 41. अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य । निन्दितगर्हितव्युत्सृष्टसर्वदोषः प्रतिक्रान्तः ||
42. क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवग्रहयाचन - प्रवेशने द्वयवनतं द्विप्रवेशं च ।। 43. प्रथमे चावर्ता द्वितीयप्रवेशे भवन्ति षट् चैव । ते च 'अहो' इत्यादयोऽसङ्करेण प्रयोक्तव्याः ||
षट्