________________
३-छव्विह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
wwwimmmmmmm १०१
पढमपवेसे सिरनामणं दुहा बीअए अ तह चेअ । तेणेअ चउसिरं तं भणिअमिणं एगनिक्खमणं ।। एवमहाजाएगं 'तिगुत्ति'सहिअं च हुंति चत्तारि ।
सेसेसुं खित्तेसुं पणवीसावस्सया हुंति ।।" [योगशास्त्र-३/१२९ वृत्ति | इति वन्दनकविधान-विधिस्वरूपं योगशास्त्रवृत्तिगतम् । द्विर्वन्दनहेतुं दर्शयति -
"सीसो पढमपवेसे वंदिउमावस्सिआए पडिक्कमिउं । बीअपवेसंमि पुणो किं वंदइ ? चालणा अहवा ।।। जह दूओ रायाणं नमिउं कज्जं निवेइउं पच्छा ।।
वीसज्जिओ वि वंदिअ गच्छइ एमेव साहू वि ।।" [आ. नि.-१२२८, १२२९] अथ सालम्बनान् दर्शयति । यतोऽस्मिन् काले बहवः प्राप्यन्ते प्रायः ।
"सुत्तत्थ बालवुड्डे य असहुदव्वाइआवईओ अ । निस्साण पयं काउं संथरमाणा वि सीयंति ।। आलंबणाण लोगो भरिओ जीवस्स अजउकामस्स जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ।।"
१६. बीअए तहच्चेअ' हस्त०, 'तेह चेव' धर्मसङ्ग्रहवृत्तौ । १७. बितिय...वंदइ किं ?' आवश्यकनियुक्तौ । १८. 'इत्थ दुगं'
गुरुवन्दनभाष्ये । 44. प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीये च तथैव । तेनैव चतुःशिरस्तद् भणितमिदमेकनिष्क्रमणम् ।। 45. एवं यथाजातैकं त्रिगुप्तिसहितं च भवन्ति चत्वारि । शेषेषु क्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ।। 46. शिष्यः प्रथमप्रवेशे वन्दितुमावश्यक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनः किं वन्दते ? चालनाऽथवा ।। 47. यथा दूतः राजानं नत्वा कार्यं निवेद्य पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छत्येवमेव साधवोऽपि ।। 48. सुत्रार्थबालवृद्धान् चासहद्रव्याद्यापदश्च । निश्राणां पदं कृत्वा संस्तरन्तोऽपि सीदन्ति ।। 49. आलम्बनानां लोको भृतो जीवस्यायतितुकामस्य । यद् यत्पश्यति लोके तत् तदालम्बनं करोति ।।