SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १०२ mmmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः "जे जत्थ जया जइआ बहुस्सुआ चरणकरणपब्भट्ठा । जं ते समायरंती आलंबण मंदसड्डाणं ।। जे जत्थ जया जइआ बहुस्सुआ चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं ।।" [आवश्यकनियुक्ति-११८७-११९०] अवन्दनीयान् दर्शयति - "दंसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ।।" [आवश्यकनियुक्ति-११९१] तेषां वन्दने फलं दर्शयति - "किइकम्मं च पसंसा सुहसीलजणंमि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिआ हुंति ।।" [आवश्यकनियुक्ति-११९२] अथ वन्दनीयान् दर्शयति - "दंसणनाणचरिते तवविणए निच्चकालमुज्जुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स ।।" [आवश्यकनियुक्ति- ११९३] एवंविधानां वन्दने च फलं दर्शयति - "किइकम्मं च पसंसा संविग्गजणंमि निज्जरवाए । जे जे विरईठाणा ते ते उववूहिआ हुति ।।" [आवश्यकनियुक्ति- ११९४] 55 १९. 'समायती' हस्त० । २०. 'जघाई' हस्त० । 50. ये यत्र यदा यदा बहुश्रुताश्चरणकरणप्रभ्रष्टाः । यत्ते समाचरन्त्यालम्बनं मन्दश्रद्धानाम् ।। 51. ये यत्र यदा यदा बहुश्रुताश्चरणकरणसम्पन्नाः । यत्ते समाचरन्त्यालम्बनं तीव्रश्रद्धानाम् ।। 52. दर्शनज्ञानचारित्रेषु तपोविनययोः नित्यकालपार्श्वस्थाः । एते अवन्दनीया ये यशोधातिनः प्रवचनस्य ।। 53. कृतिकर्म च प्रशंसा सुखशीलजने कर्मबन्धाय । यानि यानि प्रमादस्थानानि तान्युपबृंहितानि भवन्ति।। 54. दर्शनज्ञानचारित्रेषु तपविनययोः नित्यकालमुद्युक्ताः । एते तु वन्दनीया ये यशःकारिणः प्रवचनस्य ।। 55. कृतिकर्म प्रशंसा च संविग्नजने निर्जरार्थाय । यानि यानि विरतिस्थानानि तानि तान्युपबंहितानि भवन्ति।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy