________________
३-छविह-आवस्सयंमि ...
अथ वन्दनीयानाचार्यादिभेदतो दर्शयति - "आयरिअ उवज्झाए पव्वत्ति थेरे तहेव रायणिए । एएसिं किइकम्मं कायव्वं निज्जरट्ठाए ।। सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ।। एगग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ । आणाथिज्जमिइ गुरू कयरिणमुक्खा न वाएइ ।। सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरिअठाणजुग्गो सुत्तं वाएइ उवज्झाओ ।। सुत्तत्थेसु थिरत्तं रिणमुक्खो आयती यऽपडिबंधो । पाडिच्छामोहजओ सुत्तं वाए उवज्झाए ।। दारगाहा ।। तवसंजमजोएसुं जो जुग्गो तत्थ तं पवत्तेइ । असहुं च निअत्तेई गणतत्तिल्लो पवत्ते ।। थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु ।
जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ।। उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई ।
सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ।।" आवश्यकनियुक्ति-११९५, वृत्ति] २१. 'गणतत्तिप्पमुक्को' हस्त० । २२. ...अणुगिई गुरुता' हस्त० । २३. '...नाणदंसणजुत्तो' हस्त । २४. 'वाए' आ.नि. ।
२५..... जोगेसं जो जोगो' आ.नि. । २६. 'असहं' हस्त० । २७. 'पवत्तीउ' आ.नि. । 56. आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः । एतेषां कृतिकर्म कर्तव्यं निर्जरार्थम् ।। 57. सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणतप्तिविप्रमुक्तोऽर्थं वाचयत्याचार्यः ।। 58. एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: । आज्ञास्थैर्यमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ।। 59. सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ।। 60. सूत्रार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यांचाप्रतिबन्धः । प्रातीच्छक [प्रतीच्छनात् मोहजयः सूत्रं वाचयत्युपाध्यायः।। 61. तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्त्तयति ।। 62. स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्बलस्तं स्थिरं करोति ।। 63. उद्धावनप्रधावनक्षेत्रोपधिमार्गणास्वविषादी । सूत्रार्थतदुभयविद् गणावच्छेदक ईदृशो भवति ।।
63