________________
१०४
64
"विअडण - पच्चक्खाणे सुए अ रयणाहिआ वि उ करिंति ।
मज्झिल्ले न करेंती सो चेव य तेसि पकरेइ ।। "
कृतिकर्मकर्तारं दर्शयति
-
“पंचमहव्वयजुत्तो अणलस माणपरिवज्जिअमईओ ।
संविग्गनिज्जरट्ठी किइकम्मकरो हवइ साहू ।। " [ आवश्यकनिर्युक्ति - १९९७]
सदोषकृतिकर्मकरणे फलं दर्शयति
66
" किइकम्मंपि करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहंतो ।। "
शुद्धकृतिकर्मकरणे फलं दर्शयति
67
“एअं किइकम्मविहिं जुंजंता चरणकरणमुवउत्ता ।
-
'मन्नह जिणाण आणं' स्वाध्यायः
-
अत्रार्थे श्रीशीतलाचार्यदृष्टान्तः ।
२८
[पञ्चवस्तुक-४७७]
[आवश्यकनिर्युक्ति - १२१२]
साहू खवंति कम्मं अगभवसंचिअमणंतं ।। " [ आवश्यक निर्युक्ति - १२३०]
68
“विणयमूलो धम्मो त्ति काउं वंदिउकामो गुरुं संडासयं पडिलेहित्ता उवविट्ठो मुहणंतयं पडिलेहेइ । ससीसं कायं पमज्जित्ता परेण विणएण तिकरणसुद्धं किइकम्मं कायव्वं ।” आवश्यकचूर्णौ पञ्चमाध्ययने ।
।। अथ श्रीशीतलाचार्यसम्बन्धः ||
69
एगस्स रण्णो पुत्तो सीयलो णाम, सो य णिव्विण्णकामभोगो पव्वइओ, तस्स य भगिणी अण्ण रण्णो दिण्णा । तीसे चत्तारि पुत्ता । सा तेसिं कहंतरेसु कहं कहेइ, जहा 'तुज्झ मातुलओ पुव्वपव्वइओ,'
२८. 'चरणकरमाउत्ता' हस्त० ।
64. विकटनप्रत्याख्यानयोः श्रुते च रत्नाधिका अपि तु कुर्वन्ति । मध्यमे न कुर्वन्ति स एव च तेषां करोति ।। 65. पञ्चमहाव्रतयुक्तोऽनालस्यो मानपरिवर्जितमतिः । संविग्न - निर्जरार्थी कृतिकर्मकारको भवति साधुः ।। 66. कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी । द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन् ।। 67. एवं कृतिकर्मविधिं युञ्जानाश्चरणकरणोपयुक्ताः । साधवः क्षपयन्ति कर्मानेकभवसञ्चितमनन्तम् ।। 68. विनयमूलो धर्म इति कृत्वा वन्दितुकामो गुरुं संडाशकं प्रतिलेखयित्वा उपविष्टो मुखान्तकं प्रतिलेखयति । सशीर्ष कायं प्रमा परेण विनयेन त्रिकरणशुद्धं कृतिकर्म कर्तव्यम् ।