SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १०४ 64 "विअडण - पच्चक्खाणे सुए अ रयणाहिआ वि उ करिंति । मज्झिल्ले न करेंती सो चेव य तेसि पकरेइ ।। " कृतिकर्मकर्तारं दर्शयति - “पंचमहव्वयजुत्तो अणलस माणपरिवज्जिअमईओ । संविग्गनिज्जरट्ठी किइकम्मकरो हवइ साहू ।। " [ आवश्यकनिर्युक्ति - १९९७] सदोषकृतिकर्मकरणे फलं दर्शयति 66 " किइकम्मंपि करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहंतो ।। " शुद्धकृतिकर्मकरणे फलं दर्शयति 67 “एअं किइकम्मविहिं जुंजंता चरणकरणमुवउत्ता । - 'मन्नह जिणाण आणं' स्वाध्यायः - अत्रार्थे श्रीशीतलाचार्यदृष्टान्तः । २८ [पञ्चवस्तुक-४७७] [आवश्यकनिर्युक्ति - १२१२] साहू खवंति कम्मं अगभवसंचिअमणंतं ।। " [ आवश्यक निर्युक्ति - १२३०] 68 “विणयमूलो धम्मो त्ति काउं वंदिउकामो गुरुं संडासयं पडिलेहित्ता उवविट्ठो मुहणंतयं पडिलेहेइ । ससीसं कायं पमज्जित्ता परेण विणएण तिकरणसुद्धं किइकम्मं कायव्वं ।” आवश्यकचूर्णौ पञ्चमाध्ययने । ।। अथ श्रीशीतलाचार्यसम्बन्धः || 69 एगस्स रण्णो पुत्तो सीयलो णाम, सो य णिव्विण्णकामभोगो पव्वइओ, तस्स य भगिणी अण्ण रण्णो दिण्णा । तीसे चत्तारि पुत्ता । सा तेसिं कहंतरेसु कहं कहेइ, जहा 'तुज्झ मातुलओ पुव्वपव्वइओ,' २८. 'चरणकरमाउत्ता' हस्त० । 64. विकटनप्रत्याख्यानयोः श्रुते च रत्नाधिका अपि तु कुर्वन्ति । मध्यमे न कुर्वन्ति स एव च तेषां करोति ।। 65. पञ्चमहाव्रतयुक्तोऽनालस्यो मानपरिवर्जितमतिः । संविग्न - निर्जरार्थी कृतिकर्मकारको भवति साधुः ।। 66. कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी । द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन् ।। 67. एवं कृतिकर्मविधिं युञ्जानाश्चरणकरणोपयुक्ताः । साधवः क्षपयन्ति कर्मानेकभवसञ्चितमनन्तम् ।। 68. विनयमूलो धर्म इति कृत्वा वन्दितुकामो गुरुं संडाशकं प्रतिलेखयित्वा उपविष्टो मुखान्तकं प्रतिलेखयति । सशीर्ष कायं प्रमा परेण विनयेन त्रिकरणशुद्धं कृतिकर्म कर्तव्यम् ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy