SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २५२ 'मन्नह जिणाण आणं' स्वाध्यायः 40 " सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे षष्टियोजनप्रमाणे [सट्टिजोअणप्पमाणे] हिट्ठा उवरिं च अद्धतेरसअद्धतेरस जोअणाणि वज्जित्ता मज्झएण पणतीसजोअणेसु वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ पन्नत्ता ।।" [समवायाङ्गसूत्र-३५] सर्वेषामपि देवानां स्वस्वसुधर्मासभासु माणवकचैत्यस्तम्भे निक्षिप्तानि जिनास्थीनि तेषां पूजनीयानि स्युरिति । ते तासु मैथुनादिना न चरन्ति । यदि जिनास्थिनां पूजा सुरैरपि क्रियमाणास्ति, ततो ज्ञायते जिनप्रतिमापूजा सर्वविरतिव्यतिरिक्तैः सर्वैर्देशविरतैर्विधीयते, न दोषः । [इ जिणपूआ ] ३५. 'तीसाए' हस्त० । ३६. 'बहूओ' मुद्रितसमवायाङ्गे नास्ति । 40. सौधर्मे कल्पे सुधर्मायां सभायां माणवके चैत्यस्तम्भे षष्टियोजनप्रमाणे अधः उपरिं च अर्धत्रयोदशअर्धत्रयोदश- योजनानि वर्जयित्वा मध्ये पञ्चत्रिंशत्योजनेषु वज्रमयेषु गोलवृत्तसमुद्गकेषु बहवः जिनसक्थिनः प्रज्ञप्ताः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy