________________
२५२
'मन्नह जिणाण आणं' स्वाध्यायः
40
" सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे षष्टियोजनप्रमाणे [सट्टिजोअणप्पमाणे] हिट्ठा उवरिं च अद्धतेरसअद्धतेरस जोअणाणि वज्जित्ता मज्झएण पणतीसजोअणेसु वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ पन्नत्ता ।।" [समवायाङ्गसूत्र-३५]
सर्वेषामपि देवानां स्वस्वसुधर्मासभासु माणवकचैत्यस्तम्भे निक्षिप्तानि जिनास्थीनि तेषां पूजनीयानि स्युरिति । ते तासु मैथुनादिना न चरन्ति । यदि जिनास्थिनां पूजा सुरैरपि क्रियमाणास्ति, ततो ज्ञायते जिनप्रतिमापूजा सर्वविरतिव्यतिरिक्तैः सर्वैर्देशविरतैर्विधीयते, न दोषः ।
[इ जिणपूआ ]
३५. 'तीसाए' हस्त० । ३६. 'बहूओ' मुद्रितसमवायाङ्गे नास्ति ।
40. सौधर्मे कल्पे सुधर्मायां सभायां माणवके चैत्यस्तम्भे षष्टियोजनप्रमाणे अधः उपरिं च अर्धत्रयोदशअर्धत्रयोदश- योजनानि वर्जयित्वा मध्ये पञ्चत्रिंशत्योजनेषु वज्रमयेषु गोलवृत्तसमुद्गकेषु बहवः जिनसक्थिनः
प्रज्ञप्ताः ।