SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ [जिणथुणणं] [२०-जिनस्तवनम्] जिणथुणणं जिनानां स्तवनम् । तद्विधेयं मोक्षार्थिभिः । जिनस्तुतेर्मोक्षसाधनत्वे किं वक्तव्यम् ? यतः कल्याणमन्दिरस्तोत्रे - "आस्तामचिन्त्यमहिमा जिनसंस्तवस्ते, [कल्याणमन्दिरस्तोत्र-७] नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहततपान्थ - जनान्निदाघे, प्रीणाति पद्म- सरसः सरसोऽनिलोऽपि ।। " जिनस्तुतिः क्रियमाणा इहलोकेऽपि फलदायिनी । यथा श्रीभद्रबाहुस्वामिभिरुपसर्गहरस्तोत्रं श्रीपार्श्वनाथस्तुतिरूपं विधाय श्रीसङ्घमध्ये मरकिमांद्यनिवार्य शान्तिः कृता । तथा श्रीसिद्धसेनदिवाकरैः श्रीपार्श्वनाथस्तुतिरूपं कल्याणमन्दिरस्तोत्रं कृत्वा ‘यस्मिन् हरे’ति-११ कवित्वे प्रोच्यमाने महाकालप्रासादे शम्भुलिङ्गद्विखण्डीभवनेन श्रीपार्श्वनाथप्रतिमाप्रकटनेन श्रीजिनशासनोन्नतिं विरचय्य परगृहीतं स्वायत्तीकृतम् । तथा श्रीमानदेवसूरिभिः भयहरस्तोत्रेण सप्तभयनिवृत्तिर्विदधे तदा, अद्यापि तथैव तत्स्मरणेन सर्वत्रापि प्रायः सप्तभयनिवृत्तिरनुभूयमानास्ति । ।। अथ श्रीमानतुङ्गाचार्यसम्बन्धः ।। अथ मयूर - बाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्बाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि द्वारप्रसुप्तो भावुकेनानुनीयमानां समानां जामिं निशम्य तत्र दत्तावधान इत्यशृणोत् - “ गतप्राया रात्रिः कृशतनु शशी ! शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो, " इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य, “कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् ।।" १. 'समानां' हस्त० नास्ति । २. 'इमां' हस्त० ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy