SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५४ .mom ~~~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः इति भ्रातृमुखात्तुर्य पदमाकर्ण्य क्रुद्धा सा सत्रपा च 'कुष्ठी भवेति तं भ्रातरं शशाप। ततस्तस्याः पतिव्रताव्रतप्रभावादङ्गे प्रभूतरोग: प्रसूतः । प्रात: शीतरक्षापटपिहिततनुपसभायामायातो मयूरेण मयूरेणेव कोमलगिरा 'वरकोढी' इति तं प्रति प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं प्रेक्ष्यमाणस्तेन प्रस्तावान्तरे देवताराधनोपायश्चेतसि चिन्तयांचक्रे । बाणस्तु सत्रपस्तत उत्थाय नगरसीमनि स्तम्भमारोप्य खादिराङ्गारपूर्णमध:कुण्डं विधाय स्तम्भाग्रवर्तिनि सिक्के स्वयमधिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं क्षुरिकया छिन्दन् पञ्चभिः काव्यस्तेन पञ्चसु पदेषु छिन्नेषु सिक्वकाग्रविलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः सञ्जातजात्यकाञ्चनकायकान्ति:, अन्यस्मिनहनि सुवर्णचन्दनावलिप्ताङ्गः संवीतसितस्वच्छदिव्यवसन: समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसादं मयूरे विज्ञपयति सति बाणो बाणनिभया गिरा तं मर्मणि विव्याध । 'यदि देवताधाराधनं सुकरं तदा त्वमपि किमपीदृक् चित्रमावि:कुरु' इत्यभिहिते तेन मयूरेण तं प्रति प्रतिवच: सन्दधे । 'निरामयस्य किमायुर्वेदविदाः तथापि तव वचः सत्यापयितुं निजपाणी पादौ च छुर्या विदार्य, त्वया षष्ठे काव्ये सूर्यः परितोषितः, अहं तु पूर्वस्य काव्यस्य षष्ठेऽक्षरे भवानी परितोषयामा ति प्रतिश्रुत्य सुखासनसमासीनश्चण्डिकाप्रासादपश्चाद्भागे निविष्टो ‘मा भाक्षीविभ्रम मिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यग्रप्रथमानवपुःपल्लव: स्वसन्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता महेन पुरं प्राविक्षत् । ___ एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृपोऽभिदधे-'यदि जैनमते कश्चिदीदृक्प्रभाव: प्रभवति तदा सिताम्बरा: स्वदेशे स्थाप्यन्ते नो चेज्जवानिर्वास्यन्ते' इति तद्वचनादनु श्रीमानतुङ्गाचार्यास्तत्राकार्य 'निजदेवतातिशयं कमपि दर्शयन्तु'-इति राज्ञा भणितम् । ते प्राहुः - "रवेरेवोदय: श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ।। [प्रबन्धकोश] आलोकमात्रतरला गगनान्तराला, उच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विनाद्य, सर्वा दिशो मलिनमाननमुद्वहन्ति ।। कथासु ये लब्धरसाः कवीनाम्, ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति, कस्तूरिकागन्धमृगास्तृणेषु ।।" [प्रबन्धकोश] राजन् ! 'मुक्तानामस्मद्देवतानामत्र कोऽतिशय: सम्भवति, तथापि तत्किङ्कराणां सुराणां प्रभावाविर्भाव: ३. 'क्रद्धा' हस्त० नास्ति । ४.'चेतस्यवतारयाञ्चक्रे' प्रबन्धचिन्तामणौ । ५. सीम्नि' हस्त० । ६.'तत्' हस्त० । ७.'सू हस्त० । ८. प्रतिपद्य' हस्त० । ९. मा भाङ्क्षीविभ्रमं भूरधरविधुरता केयमास्यस्य रागम्; प्राणौ प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् । इत्युद्युत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या; न्यस्तो वो मरुदसुहृदसून्संहरन्नंघ्रिरंहः ।। १०. 'नो वा जवा...' हस्त० । ११. अभिहिते' हस्त० ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy