________________
[सज्झाय
[१५-स्वाध्यायः] अथ स्वाध्यायः - “वेयावच्चे अब्भुज्जएण तो वायणाइपंचविहो । विच्चम्मि उ सज्झाओ कायव्वो परमपयहेऊ ।।" [पुष्पमाला - ४२७] "सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं । सज्झाए वèतो, खणे खणे जाइ वेरग्गं ।। उडमहतिरियलोए, जोइसवेमाणिया य सिद्धी य ।
सव्वो लोगालोगो, सज्झायविउस्स पच्चक्खो ।।" [उपदेशमाला-३३७, ३३८] “कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव आउत्तो ।
अन्नयरंमि वि जोगे, सज्झायंमि विसेसेणं ।।" [पुष्पमाला-४३०] अकरणे -
"जो निच्चकालतवसंजमुज्जुओ न वि करेइ सज्झायं । __ अलसं सुहसीलजणं न वि तं ठावेइ साहुपए ।।" [उपदेशमाला-३३९]
"गोयमा । णं पव्वज्जादिवसप्पभिईए जहत्तविणओवहाणेणं जे केई साह वा साहुणी वा अपुब्ब-नाण-गहणं न कुज्जा, तस्स सुअं विराहिअंसुत्तत्थोभयं सरमाणे एगग्गचित्ते पढम-चरम-पोरिसीसु दिया राओ य नाणुगुणेज्जा, से णं गोयमा ! नाण-कुसीले णेए ।
1. वैयावच्चेऽभ्युद्यतेन ततो वाचनादिपञ्चविधः । वर्त्मनि तु स्वाध्यायः कर्तव्यः परमपदहेतुः ।। 2. स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम् । स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ।। 3. उर्ध्वंमधस्तिर्यग्लोको ज्योतिष्कवैमानिकाच सिद्धिश्च । सर्वो लोकालोकः स्वाध्यायविदः प्रत्यक्षः ।। 4. कर्माण्यसंख्येयभवानि क्षपयत्यनुसमयमेवाऽऽयुक्तः । अन्यतरेऽपि योगे स्वाध्याये विशेषेण ।। 5. यो नित्यकालतपःसंयमोद्युक्तः नापि करोति स्वाध्यायम् । अलसं सुखशीलजनं नापि तं स्थापयति साधुपदे।। 6. गौतम । प्रव्रज्यादिवसप्रभृत्या यथोक्तविनयोपधानेन यः कश्चिद् साधुः वा साध्वी वा अपूर्वज्ञानग्रहणं न
करोति, तस्य श्रुतं विराधितं सुत्रार्थोभयं स्मर्यमाणो एकाग्रचित्तो प्रथम-चरमपौरुष्यां दिवा रात्रौ च नानुगुणयति । स गौतम ! ज्ञान-कुशीलो ज्ञेयः ।