________________
सज्झाय mmmmmmmmm
mmmmmmm २०९
से भयवं ! जस्स अइगरुयनाणावरणोदएणं अहंनिसं पहोसेमाणस्स ण संवत्सरेणा वि सिलोगद्धमवि थिरपरिचियं भवेज्जा ? तेणा वि जावज्जीवाभिग्गहेणं सज्झाय-सीलाणं वेयावच्चं, तहा अणुदिणं अड्डाइज्जे सहस्से [२५००] पंचमंगलाणं सुत्तत्थोभए सरमाणेगग्गमाणसे पहोसेज्जा ।
से भयवं ! केणं अद्वेणं ? गोयमा ! जे भिक्खू जावज्जीवाभिग्गहेणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेज्जा, से णं नाणकुसीले णेए । अन्नं च जे केई जावज्जीवाभिग्गहेण अपुवं नाणाहिगमं करेज्जा, तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावि यासत्तीए पंचमंगलाणं अड्डाइज्जे सहस्से परावत्ते, से वि आराहगे । तं च नाणावरणं खवेत्ताणं तित्थयरे इ वा गणहरे इ वा भवेत्ताणं सिझेज्जा ।
से भयवं ! केण अद्वेणं एवं वुच्चइ, जहाणंचाउक्कालियं सज्झायंकायब् ? गोयमा ! "मणवयणकायगुत्तो नाणावरणं च खवेइ अणुसमयं । सज्झाए वटुंतो खणे खणे जाइ वेरग्गं ।।" इति श्रीमहानिशीथे ।
[महानिशीथ-३।३६, ३७, ३८, १११] स्वाध्यायकरणं महाफलम्, दशवैकालिकेऽपि स्थाने दर्शितम् ।
"निदं च न बहुमन्निज्जा, सप्पहासं विवज्जए । मिहोकहाहिं न रमे, सज्झायंमि रओ सया ।।
स भगवन् ! यस्य अतिगरुक - ज्ञानावरणोदयेन अहर्निशं प्रघोषयतो न संवत्सरेणापि श्लोकार्द्धमपि स्थिरपरिचितं भवति, तेनाऽपि यावज्जीवाभिग्रहेण स्वाध्यायशीलानां वैयावृत्त्यम्, तथा अनुदिनं सार्धद्विसहस्रं [२५००] पञ्चमङ्गलानां सुत्रार्थोभयं स्मर्यमाणैकाग्यमानसो प्रघोषयेत् । स भगवन् ! केन अर्थेन ? गौतम ! यः भिक्षु यावज्जीवाभिग्रहेण चतुष्कालिकं वाचनादि यथाशक्त्या स्वाध्यायं न करोति, स ज्ञानकशीलो ज्ञेयः । अन्यश्च यः कश्चित यावज्जीवाभिग्रहेण अपूर्वं ज्ञानाधिगमं करोति, तस्यापि चाशक्त्या पूर्वाधीतं गुणयति, तस्यापि चाशक्त्या पञ्चमङ्गलानां सार्धद्विसहस्रं परावर्तते, सोऽपि आराधकः । तं च ज्ञानावरणं क्षपयित्वा तीर्थकरो वा गणधरो वा भूत्वा सिध्यति ।' स भगवन् ! केन अर्थेन एवं उच्यते, यथा चतुष्कालिकं स्वाध्यायं कर्तव्यम् ? गौतम ! "मनवचनकायगुप्तो, ज्ञानावरणं च क्षपयति अनुसमयम् । स्वाध्याये वर्तमानो, क्षणे क्षणे याति
वैराग्यम् ।।" 7. निद्रां च न बहु मन्येत सप्रहासं विवर्जयेत् । मिथःकथासु न रमेत स्वाध्याये रतः सदा ।।