SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भावो २०७ 10 12 सुकेशिनी जाता, गन्धभाजनराज्ञोढा । इष्टा चाऽन्यदा वनगजं पुरे नीयमानं जातिं स्मृत्वा सापत्न्यरोषादचिन्तयत् । तथा कुर्वे यथा पउमामलयाणं विरहो होइतिं, ततो मायया नृपमाह- 'अहं प्राग्भवे विद्याधरी आसम् । पत्या सह मलयाद्री यान्त्या मलयसुन्दरेभो दृष्टः पद्येभीयुग्, तं हत्थिरैयणं आणेहि'त्ति, ततो राजा सर्वबलेन गतः । जया न सक्किओ आणे, तया मारेउं दता मोत्तिआणियेतुं सुकेशिन्या अर्पितानि । सा तद्दृष्ट्वा हा मए [मया] निरपराधः प्राक्पतिर्मारापितः । इति पश्चात्तापपरा मृत्वा गिरिनगरे तिरथनृपगौरी सुता जाता मनोहरी नाम, मलयोऽपि तत्रैव मन्त्रिपुत्रः कुबेरकान्तो नाम । यौवने जातिस्मृतिः, मलायाः स्वरूपं ज्ञातम् । स्वप्राग्भवचरितं लिखित्वा चित्रपटो नगरद्वारे दत्तः । कौमुदीमहे तं दृष्ट्वा मनोहार्या जातिस्मृतिः । कुबेरकान्तरूपं च पत्तए दट्टं मुच्छिआ जाया जाव परिणाआ, तओ भोगे भुंजताणि असणि पडणेण दोवि समं मरिउं वैताढ्ये दक्षिणश्रेणौ चण्डवेगो विमलवेगा च विद्याधरौ, द्वयोरपि जातिस्मृत्या विवाहः । चिरं भोगान् भुक्त्वाऽन्यदा हिमवति गच्छन्तो चण्डवेो विमलवेगा मेहुणेण दिट्ठो, तेण वेरउंरणं काउं पाडिओ सिद्धकूडजिणालयंगणे, चारणर्षिणाऽनशननमस्कारौ दत्तौ, मृत्वाऽयं सिद्धार्थश्रेष्ठ, विमलवेगापि तद्विरहे पञ्चविंशति वर्षाणि प्रव्रज्यां कृत्वा तस्यैवाहं पुत्रो भूयासमिति, निदानात्मृत्वा जयवतीजः सुकोशलोऽहमिति । I एवं चिन्तयति जयवती द्वात्रिंशत्भार्यादिपरिजनः सर्वोऽप्यागतः । तत्र सुभाख्या सुकोशलभार्या गुर्विण्यस्ति । तस्या गर्भस्थपुत्रस्य श्रेष्ठिपट्टं बध्वा प्रव्रजितः । जयवती आर्तध्यानात्मृत्वा मगधेषु मोगिल्लगिरौ व्याघ्री जाता । ततो द्वावपि पुत्रः पिता च दीक्षादिनादारभ्य नित्यं षष्ठतपसौ मोगिल्लाद्रौ चतुर्मासक्षपणे चतुर्मासीं स्थितौ । पारणकदिने गुहाओ पुव्वं सिद्धत्थो निग्गओ । पच्छा मग्गओ सुकोशलः, उपसर्गं दृष्ट्वा निराकाराऽनशनेन प्रतिमया स्थितौ । एवं ठिआणं वग्घीए पढमं सिद्धत्थो खध्यो तओ सुकोसलो, द्वाप सर्वार्थसिद्धे सुरौ । व्याघ्ग्रपि डिम्भत्रययुता भर्तृपुत्रमांसं खादन्ती सुकोसलस्स हत्थे कालतिलयं दद्गुण जाईसरा पच्छायावपराणसणेण स्वर्गे गता ।। ।। इति भावे सुकोशलर्षिकथा || [इइ भावो] 10. पद्मामलययोः विरहो भविष्यति । 11. हस्तिरत्नं आनयत, इति । 12. यदा न शक्यमानेतुं तदा मारयित्वा दत्तानि मौत्तिकान्यानीय । 13. पट्टे दृष्ट्वा मुर्च्छिता जाता, यावत् परिणिता । ततो भोगान् भुञ्जन्तौ अशनिपतनेन द्वौऽपि समं मृत्वा, 14. मैथुनेन दृष्ट:, तेन वैरहृदयं कृत्वा पातितः सिद्धकूटजिनालयाङ्गणे । 15. गुहायाः पूर्वं सिद्धार्थो निर्गतः । पश्चात्मार्गतः सुकोशलः । 16. एवं स्थितयोः व्याघ्या प्रथमं सिद्धार्थः खात्तस्ततः सुकोशलः । 17. सुकोशलस्य हस्ते कालतिलकं दृष्ट्वा जातिस्मृतिः पश्चातापपराऽनशनेन स्वर्गे गता ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy