________________
Per ~~~~~~~~
श्रीउत्तराध्ययनेऽपि
28
" सल्लं कामा विसं कामा, कामा आसीविसोवमा । का पत्थेाणा, अकामा जंति दुग्गई ।। "
अन्यत्राऽपि
~~~'मन्नह जिणाण आणं' स्वाध्याय:
"ऐश्वर्यस्य विभूषणं चतुरता, शास्त्रस्य वाक्संयमो; ज्ञानस्योपशमः श्रुतस्य विनयो, वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवतो, धर्मस्य निर्वाच्यता;
सर्वेषामपि सर्वकालजनितं शीलं परं भूषणम् ।।” [जैनसुक्तसंदोह-६०/१]
29
44
"खणमित्तसुक्खा बहुकालदुक्खा,
पगामदुक्खा अनिकामसुक्खा ।
संसारमुक्खस्स विपक्खभूआ,
खाणी अणत्थाण उ कामभोगा ।। "
[उत्तराध्ययन- ९/५३,
[उत्तराध्ययन-१४/१३]
तेनैतस्यैव दुष्प्रतिपाल्यत्वम् । अवगतजिनागमरहस्यानां तु सुपाल्यमपि । यतः
श्रीपरमगुरु-श्रीरत्नशेखरसूरिविरचितस्तोत्रे
"मधुकरपरिस्निग्धैर्मुग्धैरपाङ्गतरङ्गितैः ; सुललितदृशस्तावच्चेतोहरा हरिणीदृशः ।
विलसन्ति वचश्चित्ते यावन्न ते भगवन् ! पुनः;
न तु विलसिते तस्मिन् किं तास्तृणादतिशेरते ।। " [
]
तदेतदेव व्रतं प्रतिपालयितुं दुःशक्यमपि प्रतिपालितमेव श्रेयस्करं पुण्यप्राप्तिवृद्धिकरं संसारपरीत्तताकरं च स्यात् । शुद्धब्रह्मव्रतपालनोपायः श्रीउत्तराध्ययनोक्तोऽवगन्तव्यः ।
28. शल्यं कामा विषं कामाः कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ।। 29. क्षणमात्रसौख्याः बहुकालदुक्खा:, प्रकामदुःखाः अनिकामसौख्याः ।
संसारमोक्षस्य विपक्षीभूताः खानिः अनर्थानां तु कामभोगाः ।।