________________
सीलं
30
"नो [निग्गंथे] इत्थीणं कुडुंतरंसि, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसद्दं वा, रुइअसद्दं वा, गीअसद्दं वा, हसिअसद्दं वा, थणिअसद्दं वा, कंदिअसद्दं वा, विलविअसद्दं वा, सुत्ता हव से निथे । [तं] कहमिति चे ? आयरिअ आह - [ निग्गंथस्स खलु । इत्थीणं कुतरंसि वा जाव विलविअसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु से निग्गंथे नो इत्थी कुतरंसि वा जाव विलविअसद्दं वा सुणमाणो विहरेज्जा । [ उत्तराध्ययन-१६/५] श्राद्धादीनां शुद्धशीलप्रतिपालनासामर्थ्ययुजां तु को विधिः ? तैः स्वदारसन्तोषः स्त्रीभिश्च स्वपतिसन्तोषव्रतपालने यत्नो विधेय एव । तेषां तथैव फलाप्तेः । यदुक्तं श्रीगौतमपृष्टेन भगवता श्रवण
31
44
'भयवं ! सड्डाणं वि अड्डाणं सदारसंतोसं नामाणुव्वयं धरंताणं केवईअं पुण्णं हवइ ? गो० ! साहूणं बंभव्वयं धरंताणं जावईअं पुण्णं हवइ तावईअं देसूणंति । भयवं ! सदारसंतोसिणं सड्डाणं का गई हवइ ? गो० ! बंभदेवलोए गई । "
अब्रह्मफलं च
१८५
-
" षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः ।
भवेत् स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ।
९. 'से' उत्तराध्ययने नास्ति ।
30. नो [निर्ग्रन्थः] स्त्रीणां कुड्यान्तरे वा, दूष्यान्तरे वा, भित्त्यन्तरे वा, कूजितशब्दं वा, रुदितशब्दं वा, गीतशब्द वा, हसितशब्दं वा, स्तनितशब्दं वा, क्रन्दितशब्दं वा, विलपितशब्दं वा श्रुत्वा भवति यः स निर्ग्रन्थः । तद् कथमिति चेत् ? आचार्य आह - [निर्ग्रन्थस्य खलु] स्त्रीणां कुड्यान्तरे वा यावत् विलपितशब्दं वा श्रुयमानस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिकं वा रोगाङ्कं भवेत्, केवलिप्रज्ञप्ताद्वा धर्मात् भ्रश्येत् तस्मात् खलु स निर्ग्रन्थः नो स्त्रीणां कुड्यान्तरे वा यावत् विलपितशब्दं वा श्रयमानो विहरेत् ।
31. भगवन् ! श्राद्धानामपि आढ्यानां स्वदारसन्तोषं नामाणुव्रतं धारयतां कियत्पुण्यं भवति ? गौतम ! साधूनां व्रतं धारयतां यावत्पुण्यं भवति तावत् देशन्यूनमिति । भगवन् ! स्वदारसन्तोषिनां श्राद्धानां का गतिः भवति ? गौतम ! ब्रह्मदेवलोके गतिः ।