________________
१८६ am
wwww. 'मन्नह जिणाण आणं' स्वाध्यायः
रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किम्पाकफलसङ्काशं, तत्कः सेवेत मैथुनम् ।।" "कम्पः स्वेदः श्रमो मूर्छा, भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः ।। योनियन्त्रसमुत्पन्नाः, सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते, यत्र तन्मैथुनं त्यजेत् ।।"
योगशास्त्र-२/७६-७९]
जन्तुसद्भावं वात्स्यायनोऽप्याह -
"रक्तजाः कृमयः सूक्ष्मा, मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूति, जनयन्ति तथाविधाम् ।। स्त्रीसम्भोगेन यः काम-ज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ।। वरं ज्वलदयः स्तम्भ-परिरम्भो विधीयते । न पुननेरकद्वार-रामाजघनसेवनम् ।। सतामपि हि वामभ्रू-दाना हृदये पदम् । अभिरामं गुणग्रामं, निर्वासयति निश्चितम् ।। वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा यासां तासु रमेत कः ।। प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ।। नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ।। भवस्य बीजं नरक-द्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं, दुःखानां खनिरङ्गना ।।"
[योगशास्त्र-२।८०-८७]