SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सीलं वेश्यासङ्गत्यागे "मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ।। मांसमिश्रं सुरामिश्र - मनेकविटचुम्बितम् । को वेश्यावदनं चुम्बे - दुच्छिष्टमिव भोजनम् ।। अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ।। न देवान्न गुरून्नापि, सुहृदो न च बान्धवान् । असत्सङ्गतिर्नित्यं, वेश्यावश्यो हि मन्यते ।। कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ।। " [ योगशास्त्र - २।८८-९२] अथ परस्त्रीयाम् - "नासक्त्या सेवनीया हि, स्वदारा अप्युपासकैः । आकरः सर्वपापानां, किं पुनः परयोषितः ।। स्वपतिं या परित्यज्य, निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति ।। भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । तिर्न युज्यते कर्तुमुपशूनं पशोरिव ।। ~~ १८७ प्राणसन्देहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ।। सर्वस्वहरणं बन्धं, शरीरावयवच्छिदाम् । मृतश्च नरकं धोरं, लभते पारदारिकः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy