SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 866 ~~~~~~ स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् ।। विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः ।। लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात्परस्त्रियम् ।। अकलङ्कमनोवृत्तिः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ।। " स्त्रियापि पुरुषस्पृहापि त्याज्या - "ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः परः ।। " परस्त्रीपुरुषसक्तानां पुंसां स्त्रीणां च फलम् - " नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चा-न्यकान्तासक्तचेतसाम् ।।" ऐहिकं ब्रह्मचर्यफलम् " प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्यं, पूजितैरपि पूज्यते ।। " पारलौकिकं फलम् मन्नह जिणाण आणं' स्वाध्यायः “चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ।। " [योगशास्त्र-२।९३-१०१] [योगशास्त्र-२ ।१०२] [ योगशास्त्र - २ ।१०३] [ योगशास्त्र - २ ।१०४] [योगशास्त्र- २ ।१०५]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy