________________
सीलं mmmmmmmmmmm
wmmmmmmmmm १८९
अन्यत्राऽपि - "रत्यपत्यफलदाः स्वयोषितोऽपायपातकफलाः पराङ्गनाः ।
सन्तति-द्रविणहानिहेतवः कैतवैकनिपुणाः पणाङ्गनाः ।।" “सङ्कटे च न गन्तव्यं, गन्तव्यं विषमे न तु । महत्पथे न गन्तव्यं, गन्तव्यं स्यात्समे पथे ।। परस्त्री सङ्कटः पन्था, विधवा विषमः पुनः।
वेश्या महापथः प्रोक्तो निजनारी समः पथः ।।" । । आगमेऽपि - "असंख्या थीनरमेहुणाओ, मुच्छंति पंचिंदियमाणुसाओ । नीसेसअंगाणं विभत्तिचंगे, कहइ जिणो पन्नवणाउवंगे ।।[सम्बोधसप्तति-८७] इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिन्न व लक्खपुहुत्तं च उक्कोसं ।। [सम्बोधसप्तति-८३] ऍरिसेण सह गयाए, तेसिं जीवाण होइ उद्दवणं । वेणुगदिटुंतेणं, तत्ताइ-सिलागनाएणं ।। [सम्बोधसप्तति-८४] मेहुणसन्नारूढो, नवलक्ख हणेइ सुहमजीवाणं । तित्थयरेणं पन्नत्तं, सद्दहियव्वं पयत्तेणं ।। [सम्बोधसप्तति-८६] पंचिंदिया मणुस्सा, एगनरभुत्तनारिगब्भंमि ।
उक्कोसं नवलक्खा, जायंति एगवेलाए ।। १०. '...अंगाणि विभत्त०' हस्त० । ११. 'भणइ' सम्बोधसप्ततिकायाम् । १२. 'उक्कोसा' हस्त० । १३. 'केवलिणा
पन्नत्ता, सद्दहिअव्वा सयाकालम्' हस्त० । 'तित्थयरेणं भणियं' सम्बोधसप्ततौ । १४. 'एगहेलाए' सम्बोध-सप्ततौ । 32. असंख्याः स्त्रीनरमैथुनात् मूर्च्छन्ति पञ्चेन्द्रियमनुष्याः । निःशेषाङ्गानां विभक्तिचङ्गे कथयति जिनः प्रज्ञापनोपाङ्गे ।। 33. स्त्रीयोन्यां सम्भवन्ति द्वीन्द्रियास्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृथक्त्वं चोत्कृष्टम् ।। 34. पुरुषेण सह गतायां तेषां जीवानां भवत्युपद्रवणम् । वेणुकदृष्टान्तेन तप्तायःशलाकाज्ञातेन ।। 35. मैथुनसंज्ञारूढो नवलक्षं घ्नन्ति सूक्ष्मजीवानाम् । तीर्थकरेण प्रज्ञप्तं श्रद्धातव्यं प्रयत्नेन ।। 36. पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्टतो नवलक्षा जायन्ते एकवेलायाम् ।।