________________
२८
mmmmmar
~~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
मुसावायाइवज्जणं करतो वि अविरओ कहिज्जइ, पंचमगुणठाणे देसविरई, छट्ठगुणठाणे सव्वविरई, न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिपमुहा सोलस वि कसाया बझंति उइज्जति अ । तन्निमित्ताओ असुहाओ दीहट्ठिईओ तिव्वाणुभागाओ कम्मपयडीओ बझंति । तासिं च उदयेण नरय-तिरिय-कुमाणुसत्त-कुदेवगइरूवो संसारो, तन्निबंधणाणि अ दुक्खाणि पिट्ठओ अणुसज्जंति । एअं नाऊण भो भो महाणुभावा ! समत्त-नाणचरणेसु जइअव्वं, तेसु बहुमाणो कायव्वो ।।३४।।"
इति मिथ्यात्वं पञ्चभेदम्, सप्तभेदमतोप्यधिकभेदमपि श्रीजिनधर्माराधकैस्त्याज्यमेव । यतः श्रीपाक्षिकसूत्रे -
"सावज्जजोगमेगं, मिच्छत्तं एगमेव अन्नाणं ।
परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच ।।३५।।" [पाक्षिकसूत्र-गा. २० साधुप्रतिक्रमणसूत्रेऽपि - ‘मिच्छत्तं परिआणामी'त्यादिसिद्धान्तवचनैस्त्याज्यत्वेनोक्तेः। यथा दुष्टादृष्टवशगस्य पुंसो धनं भूमध्यन्यस्तं स्वायत्तमपि महाभूतैः स्वायत्तं विधायाधोऽधः क्षिप्यते, यथा वा महालोहभारो वहन्तं पुमांसं पंकाकुलभूमावधोऽधः क्षिपति, यथा वा सागरादिजलं तरीतुकाममपि पुमांसं कण्ठबद्धा शिलाऽधोऽधः प्रक्षिपति तथैतन्मिथ्यात्वं परिशील्यमानं सकलजीवानां सप्तनरकरूपामधोगतिमेव दत्ते, नान्यत्किमपि, तेन तद्वर्जनमेव श्रेयस्करमात्मनः, परेषामपि तेन मिथ्यात्वारोपणोपदेशोऽपि न दातव्यः । यश्च गृहकुटुम्बमध्ये मुख्यः प्रवर्तकः सन्नपरेषां मिथ्यात्वरोपणं कुर्यात्, न स तेषां हितकारी आत्मनश्चापि । यतः -
"जो गिहकुटुंबसामी, संतो मिच्छत्तरोवणं कुणइ । तेण सयलो वि वंसो, पक्खित्तो भवसमुद्दम्मि ।।३६।।"[सम्यक्त्वरहस्यप्रकरण-३४]
26. सावद्ययोगमेकं मिथ्यात्वमेकमेव अज्ञानम् । परिवर्जयन् गुप्तः रक्षामि महाव्रतानि पञ्चानि ।। 27. मिथ्यात्वं प्रत्याख्यामि । 28. यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे ।।