________________
NNNNN
wommmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
18
११
"मुहपोत्तीए विसए उवासगदसासु कुंडकोलिओ । मूत्तूण उत्तरिज्जं, पडिवन्नो पोसहवयं ति ।। कंपिल्ले सावय कुंडकोलिओ, निअअसोगवणिआए । गंतुं ठवइ सिलाए नाममुदंतुत्तरिज्जं च ।। तह पण्हावागरणे, दसमंगे सावगाण मुहपत्ती । पयडु च्चिय ठाणतिगे, पन्नत्ता तत्थिमं पढमं ।। सामाइअं कुणंतो, सड्डो कुंडल-किरीड-मणिमुदं । तंबोल-पुप्फ-पंगुरणमाइ, वोसिरइ सव्वं पि ।।" [मु. कु.-९,१०,२०,८] "तय वत्थिन्नं वासगे, जाणुं निसिऊण तत्थ मुहपत्तिं । रयहरण-मज्झभागंमि ठावए पुज्जपायजुगं ।। एवं सुसावओ वि हु, दुवालसावत्तवंदणं दितो ।
मुहपत्तिमज्झभागंमि, ठावए पुज्जपायजुगं ।।" इति वन्दनकभाष्ये । तथा - "जो मुहपत्तिअं अपडिलेहित्ता वंदणं वंदेइ । गो० गुरुअंतो तस्स पच्छित्तं ।"
इति व्यवहारसूत्रे ।
११. 'सव्वइ अ सत्तमंगे' मुखवत्रिकाकुलके । १२. 'निअमामुत्तुत्तरिज्जं' हस्त०, 'नाममुदंतरिज्जं' मुखवस्त्रिकाकुलके
१३. 'वण्णिज्जइ' मुखवस्त्रिकाकुलके । १४. मणिबद्धं' मुखवत्रिकाकुलके । 18. मुखपोतिकाया विषये उपासकदशासु कुण्डकोलिकः । मुक्त्वा उत्तरियं प्रतिपन्नः पौषधव्रतमिति ।। 19. काम्पिल्ये श्रावकः कुण्डकोलिको निजाशोकवनिकायाम् । गत्वा स्थापयति शिलायां निजनाममुद्रामुत्तरियं च ।। 20. तथा प्रश्नव्याकरणे दशमाङ्गे श्रावकानां मुखपत्रिः । प्रकटैव स्थानत्रिके प्रज्ञप्ता तत्रेमं प्रथमम् ।। 21. सामायिकं कुर्वन् श्राद्धः कुण्डल-किरीट-मणिमुद्रं । तम्बोल-पुष्प-प्रावरणमादि व्युत्सृजति सर्वमपि ।। 22. ततो विस्तीर्णे वासके जानुं निस्थाप्य तत्र मुखपत्रिम् । रजोहरणमध्यभागे स्थापयति पूज्यपादयुगम् ।। 23. एवं सुश्रावकोऽपि खलु द्वादशावर्तवन्दनं ददन् । मुखपोतिकामध्यभागे स्थापयति पूज्यपादयुगम् ।। 24. यो मुखपत्रिकामप्रतिलेख्य वन्दनं वन्दते, गौतम ! गुरुकं तस्य प्रायश्चितम् ।