SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ।। अथ पञ्चमगाथाव्याख्याने प्रबोधदीपिकायां पञ्चमः प्रस्तावः । अथ पञ्चमी गाथा 'संघोवरि बहुमाणो, पुत्थयलिहणं पभावणा तित्थे । 'सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं ।। [सङ्घोपरि बहुमानः, पुस्तकलेखनं प्रभावना तीर्थे । श्राद्धानां कृत्यमेतत्, नित्यं सुगुरूपदेशेन ।।] [ सङ्घोवरि बहुमाणो ] [३४ -सङ्गोपरि बहुमान: ] सङ्घः साधु-साध्वी-श्रावक-श्राविकारूपश्चतुर्विधः तस्योपरि बहुमानं हार्दभक्तिः, सा विधेया । सङ्घादन्यत्तत्किमपि वस्तु नास्ति यन्महदुच्यते । यतः "उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमायातौ रविहिमकरौ तौ च यस्यांहिपीठे | स प्रौढ श्रीर्जिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घत्रिभुवनगुरुः कस्य न स्याद् नमस्यः ? ।।” १. विचारसत्तरीग्रन्थे चतुर्थगाथास्थाने 'संघोवरि बहुमाणो, पुत्थयलिहणंमि पभावणा तित्थे । नवखित्ते धणववणं, समाईयमुभयकालम्मि ।। इति पाठस्तथा अस्याः पञ्चमगाथायाः स्थाने 'परिग्गहमाणाभिग्गह, इक्कारसपडिम-भावणया । सव्वविरई - मणोरह, एमाइ सड्ढकिच्चाई ।। ' श्री महेन्द्रसूरिविरचितायां विचारसप्ततिकायाम् चतुर्थ-पञ्चमगाथास्थाने 'संघोवरि बहुमाणो, धम्मिअ-मित्ती पभावणा तित्थे । नवखित्ते धणववणं, पुत्थयलिहणं विसेसेण ।। " परि xx इक्कारससढपडिम- फासणया । सव्व xx किच्चाई ।।' इति पाठः । २. जिणसासांमि राओ, णिच्चं सुगुरूण विणयपरो ।।' इति सम्बोधप्रकरणे ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy