________________
पव्वेसु पोसहवयं
देसकालवेलाए दिसालोओ कायव्वो, विसुद्धभावेण चिंतेअव्वं - जइ साहूणो होतोत्ति णित्थारितो होंतोत्ति विभासा ।” इति श्रीआवश्यकचूर्णो वृत्तौ च ।
लोकेऽपि च नन्दगोकुलिना स्वपुत्रो नारायणो भोजनान्तरं पृष्टः, भोजनं कृतं त्वयेति ? स प्राह स्वच्छन्दतः स्वभवने स्वकृषीयमन्नं कान्ताकाग्रपचितं द्विजभुक्तशेषम् ।
"ये भुञ्जते सुरपितृनपि तर्पयित्वा । भुक्तवन्त इह नंद ! मया न भुक्तम् ।।"
पौषधोपरि दृष्टान्तः
-
।। अथ पौषधे जिनचन्द्र श्राद्धसम्बन्धः ।।
सुप्रतिष्ठानपुरेऽनन्तवीर्यो राजा, जिनचन्द्रः श्राद्धः, तस्य सुन्दरी भार्या, सम्यक्त्वमूलानि द्वादश
निरतीचाराण्याराधयति विशेषतः पौषधव्रतम् ।
१६५
“चतुष्पव्र्व्यां चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् ।।”
अन्यदा तेन पौषधो जगृहे । कायोत्सर्गश्चक्रे ।
16
[ योगशास्त्र-३/८५]
“जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपन्नो । [सम्बोधप्रकरण- १३८९, ध्यानशतक- ६८]
सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो ।।१।।
17
जो मेरुगिरिसमाणं, रासिं कणयस्स देइ अणवरयं । जं होइ तस्स पुन्नं, तत्तो पोसहवयं अहिअं । । २ । ।
18
सतहत्तर सत्तसया सत्तहत्तरि सहस लक्खकोडीओ । • सगवीसं कोडिसया, नवभागा सत्तपलियस्स ।।३।।' ३४. न ज्ञातः स्पष्टार्थः । सम्पा० ।
श्रावकेण न
वन्दित्वा विसर्जयति, विसर्जितोऽनुगच्छति, पश्चात्स्वयं भुङ्क्ते, यद् च किल साधुभ्यो न दत्तं तद् भोक्तव्यम्, यदि पुनः साधुः नास्ति तदा देशकालवेलायां दिशालोकः कर्तव्यः, विशुद्धभावेन चिन्तयितव्यम् - यदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति ।
[सम्बोधप्रकरण १२५० ]
16. जिनसाधुगुणकीर्तनप्रशंसनादानविनयसम्पन्नः । श्रुतशीलसंयमरतो धर्मध्यानी ज्ञातव्यः ।।
17. यो मेरुगिरिसमानं राशि कनकस्य ददात्यनवरतम् । यद् भवति तस्य पुण्यं तस्मात् पौषधव्रतमधिकम् ।। 18. सप्तसप्ततिः सप्तशतानि सप्तसप्ततिः सहस्रलक्षकोट्यः । सप्तविंशतिः कोटिशतानि नवभागाः सप्तपल्यस्य ।।