________________
१६४
'मन्नह जिणाण आणं' स्वाध्यायः
पौषधाभ्युपगमप्रदर्शनार्थम्, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते पोषधं पर्वदिनानुष्ठानम्, तच्च द्वेधा - इष्टजैनभोजनदानादिरूपमाहारादिपोषधरूपं चेति ।
-
इह कि
श्रीभगवती १२ / १ /
२६
२७
२८
“इत्थ सामाचारी - सावगेण पोसहं पारिंतेण नियमा साहूणमदाउ न पारेअव्वं, अन्नया पुण अनियम - दाउं वा पारेइ, पौरित्ता वा देइत्ति । तम्हा पुव्वं साधूणं दाउं पच्छा पारेअव्वं, कहें ? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं निमंतेइ, 'भिक्खं गिण्हं' इति । साहूण का पडिवत्ती ? ताहे अन्नो पडलं अन्नो मुहणतयं अन्नो भायणं पडिलेइ, मा अंतरायदोसा ठविअगदोसा य भविस्संति, सो जइ पढमाए पोरिसिए निमंतेइ, अत्थि नमुक्कारसहिआइत्ता तो गिज्झइ, जइ नत्थि ताहे न गिज्झति, तं धरिव्वं होइ, सो जइ घणं लैगेज्जा ताहे गिज्झइ संचिक्खाविज्जइ, जो वा उग्घाडापोरिसिए पारइ पारणइत्तो अन्नो वा तस्स दिज्जइ, पच्छा तेण सावगेण समगं गम्मइ, संघाडगो वच्च, एगो ण वट्टइ पेसेउं, साहू पुरओ सावगो पच्छा मग्गतो, घरं नेऊण आसणेण निमंतेइ, ज निट्ठिगा तो लट्ठयं, अह जइ ण निवेसंति तहा वि विणओ पउत्तो, ताहे भत्तं पाणं सयं व देइ अहवा भायणं धरेइ, भज्जा से देइ, अहवा ठिउँ अच्छइ जाव दिन्नं, साहूवि सावसेसं दव्वं गिण्हइ, पच्छाकम्मपरिहारणट्ठा, दाऊण वंदिउं विसज्जेइ, विसज्जिआ अणुगच्छइ, पच्छा सयं भुंजइ, जं च किर साहूण न दिन्नं तं सावगेण न भोत्तव्वं, जहिं पुण साहू नत्थि ताहे
३२
२३. ‘इष्ट भोजन....' हस्त॰ । २४. 'साहूमदाउं' हस्त० । २५. 'पारितो' आवश्यकनिर्युक्तौ । २६. 'कहं ? ' हस्त० नास्ति । २७. ‘अथवा' आ.नि. । २८. 'धिप्पइ' हस्त० । २९. 'लब्भिज्जा' हस्त० । ३०. 'मग्गओतो' हस्त० । ३१. 'आसणे' हस्त० । 'उवणिमंतिज्जति' आ.नि. । ३२. 'सणं' हस्त० । 'चेव' हस्त० नास्ति । ३३. 'ठितीओ' आ.नि.
15. इह सामाचारी - श्रावकेन पोषधं पारयता नियमात् साधुभ्योऽदत्वा न पारयितव्यम्, अन्यदा पुनरनियम:- दत्त्वा वा पारयति, पारयित्वा वा ददातीति । तस्मात् पूर्वं साधुभ्यो दत्वा पश्चात् पारयितव्यम्, कथम् ? यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयेत्, 'भिक्षां गृह्णीते 'ति । साधूनां का प्रतिपत्तिः ? [ उच्यते-] तदैकः पटलकमन्यो मुखानन्तकमन्यो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषाश्च भवन्तु स यदि प्रथमायां पौरुष्यां निमन्त्रयेत् अस्ति च नमस्कारसहितः [ प्रत्याख्यानी | ततस्तद् गृह्यते । यदि नास्ति तदा न गृह्यते, तद् धारितव्यं भवति । स यदि घनं लगेत् तदा गृह्यते संस्थाप्यते च; यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै दीयते । पश्चात्तेन श्रावकेन समं गच्छति, सङ्घाटको व्रजति । एको न वर्तते प्रेषयितुम्, साधुः पुरतः श्रावकः पृष्टतो मार्गतो गृहं नीत्वा आसनेन निमन्त्रयेत्, यदि निविष्टास्तदा भव्यम्, अथ यदि न निविशन्ति तथापि विनयः प्रयुक्तः, तदा भक्तं पानं स्वयमेव ददाति अथवा भाजनं धारयति, भार्या तद् ददाति अथवा स्थित्वाऽऽस्ते यावद्दीयते । साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्मपरिहरणार्थम् । दत्त्वा