________________
पव्वे पोसहवयं
कैः पौषधः सभोजनो मन्यते कैश्चाभोजन एव । तदर्थं किञ्चिल्लिख्यते । यथा - “तैं सत्तिओ करिज्जा, तवो अ जो वण्णिओ सम
देसावगासिएण व जुत्तो सामाइएणं वा ।। " आवश्यकचूर्णी ।
“जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता आवस्सिअं रित्ता इरिआसमिईए गंतुं घरं इरिआवहिअं पडिक्कमइ, आगमणालोअणं च करेइ, चेइए वंदइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअ परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता -
13 २०
असरसरं अचबचबं, अद्दुअमविलंबिअं अपरिसाडिं । मणवयणकायगुत्तो, भुंजइ साहुव्व उवतो ।।
जयमाया भुच्चा फास अजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ, देवे वंदे ।। " श्रावकप्रतिक्रमणचूर्णौ ।
तथा
१६३
-
14
"तए णं अम्हे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा पक्खिअं पोसहं पडिजागरमाणा विहरिस्सामोति ।"
पक्षे भवं पाक्षिकम् । ‘पोषधम्' अव्यापारपोषधं 'प्रतिजाग्रतः ' अनुपालयन्तः 'विहरिष्यामः ' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण १९. ‘भायणं पमज्जइ' हस्त० नास्ति । २०. 'असुरसुरं' हस्त० । २१. 'जायामायए' हस्त०, 'भुच्चा' हस्त० नास्ति ।
२२. 'आसाएमाणाए 'हस्त० ।
11. तद् शक्त्या कुर्यात्तपश्च यद्वर्णितः श्रमणधर्मे । देशावकासिकेन वा युक्तः सामायिकेन वा ।।
12. यदा देशत आहारपौषधः कृतस्तदा भक्तपानस्य गुरुसाक्षिकं पारयित्वाऽऽवश्यिकीं कृत्वा इर्यासमित्या गत्वा गृहं इर्यापथिकीं प्रतिक्रमति, आगमनालोचनां च करोति, चैत्यान् वन्दते, ततः सन्दंशं प्रमार्ण्य प्रावरणे निषीदति, भाजनं प्रमार्जयति, यथोचिते च भोजने परिवेशिते पञ्चमङ्गलमुच्चारयति, स्मरति प्रत्याख्यानम्, ततो वदनं प्रमार्ण्य
13. अस्वरस्वरमचबचबमद्रुतमविलम्बितमपरिशाटीम् । मनवचनकायगुप्तो भुञ्जते साधु इवोपयुक्तः ।। जातमात्रात् भुक्त्वा प्रासुकजलेन मुखशुद्धिं कृत्वा नमस्कारस्मरणेनोत्तिष्ठति देवान् वन्दते ।
14. ततो वयं तं विपुलमशनं पानं खादिमं स्वादिममास्वाद्यमाना विस्वाद्यमानाः परिभूयमानाः परिभुञ्जमानाः पाक्षिकं पौषधं प्रतिजाग्रमाना विचरिष्याम इति ।