________________
१६२
विशेषात्सामायिकमिव द्विविधं त्रिविधेनेत्येवं पौषधं प्रतिपद्यते, तदा सामायिकार्थस्य पौषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पौषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात्फलवदित्यर्थः । प्रथमपञ्चाशकवृत्तौ ।
“ततो पोसहोववासो चउव्विहो । सरीरसक्कारपोसहो देसे सव्वे अ । देसे अमुगं हाणाइ न करेइ, सव्वे ण्हाण - मद्दण - वन्नग - विलेवण- पुप्फ-वत्थध-गंधाभरणाण परिच्चाओ | अव्वावारपोसहो देसे सव्वे अ । देसे अमुगं अमुगं वावारं न करेमि त्ति, सव्वे ववहार-हल-सेवा-सगड-घरपरिकम्ममातितो न करेइ । बंभचेरं [बंभरे पोसहो बंभरपोसो ] से दिवा रत्तिं वा इक्कसिं वा दो वा, सव्वे अहोरत्तं बंभयारी । आहारे [पोस आहारपोसहो] आहारदेसे अमुगा विगई आयंबिलं वा इक्कसिं वा दो वा, सव्वे चउव्र्व्विहो आहारो अहोरत्तं । जो देसे पोसहं करेइ सो सामाइअं करेइ वा न वा, जो सव्वपोसहं करेइ सो नियमा [ सामाइओ] करेइ, जइ न करेइ तो वंचिज्जए । " आवश्यकचूर्णो ।
1
तथा
'मन्नह जिणाण आणं' स्वाध्यायः
-
“आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभव्वावारेसु अ तईअं सिक्खावयं नाम ।। "
10
देसे सव्वे अ दुहा इक्किक्के इत्थ होइ नायव्वो ।
श्रावकप्रज्ञप्तौ [३२१/३२२]।
सामाईए विभासा देसे ईअरंमि नियमेणं ।। " १५. ‘पुष्प' हस्त॰ । १६. ‘सेवा- हल' आवश्यकचूणौ । १७. '...कम्ममाईआ न कीरइ' हस्त० । १८. 'चउव्विहो चउव्विहो आहाराई' हस्तः ।
8. ततो पौषधोपवासश्चतुर्विधः । शरीरसत्कारपौषधो देशे सर्वे च । देशे अमुकं स्नानादि न करोति, सर्वे स्नानमर्दन-वर्णक-विलेपन-पुष्प - वस्त्र - गन्धाभरणानां परित्यागः । अव्यापारपौषधो देशे सर्वे च, देशे अमुकमुकं व्यापारं न करोमीति, सर्वे व्यापार- हल - सेवा - शकटगृहपरिकर्म्मादिको न करोति । ब्रह्मचर्यं [ब्रह्मचर्ये पौषधो ब्रह्मचर्यपौषधः] देशे दिवसे रात्रौ वा एके वा द्वौ वा, सर्वे अहोरात्रं ब्रह्मचारी । आहारे [पौषध आहारपौषधः । आहारदेशे अमुका विकृति आचाम्लं वा एके वा द्वौ वा, सर्वे चतुर्विधः आहारोऽहोरात्र्यम् । यो देशे पौषधं करोति स सामायिकं करोति वा न वा । यः सर्वपौषधं करोति स नियमेन सामायिकं करोति, यदि न करोति तस्मात् वञ्च्यते ।
9. आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्मव्यापारयोश्च तृतीयं शिक्षाव्रतं नाम ||
10. देशे सर्वस्मिन् च द्विधा एकैकोऽत्र भवति ज्ञातव्यः । सामायिके विभाषा देशे इतरस्मिन्नियमेन ।।