________________
३१८ rrrror
'मन्नह जिणाण आणं' स्वाध्यायः
वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिद्दियं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतव्वं, मा हणण कारिज्जा, जति करेज्ज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक्कं दो तिण्णि वारे तालेति,
छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणक्काइं णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज्ज वा डहेज्ज वा,
___ अतिभारो ण आरोवेतव्यो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, ण होज्जा अण्णा जीविता ताधे दुपदो जं सयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, बइल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसु वि वेलाए मुयति, आसहत्थीसु वि एस विही,
__ भत्तपाणवोच्छेदो ण कस्सइ कातव्वो, तिव्वछुद्धो मा मरेज्ज, तधेव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा-अज्ज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेज्जा, सव्वत्थ वि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितव्वं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियव्वा ।"
"इह दुविहं वयं, भावओ दव्वओ य । तत्थ भावओ जया मारयामि त्ति विगप्परहिओ कोहाइ आवेसे पाय जीवघायं अविगणंतो बंधाइसु पयट्टइ, न य जीवविणासो होइ, तया दया अभावओ विरइनिरवेक्ख भावओ य वयभंगो, जीवविणासाभावाउ य सज्जं वयं, एवं भंगाभंगरूवो य इयरो होइ ।”
"न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? निगद्यते य: कुपितो वधादीन्, करोत्यसौ स्यात्रियमेऽनपेक्षः।।"
22. न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि
भारादूनः क्रियते, हलशकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा म्रियेत, तथैवानर्थाय दोषाः (तस्मात्) परिहरेत्, सापेक्ष: पुना रोगनिमित्तं वा वाचावा भणेत-अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत, सर्वत्रापि यतना यथा स्थलप्राणातिपातस्यातिचारो न भवति तथा प्रयतितव्यम्, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः । इह द्विविधं व्रतम्, भावतो द्रव्यतश्च, तत्र भावतो यथा मारयामि इति विकल्परहितः क्रोधाद्यावेशे प्रायो जीवघातमवगणयन् बन्धादिषु प्रवर्तते, न च जीवविनाशो भवति, तदा दयाऽभावतो विरतिनिरपेक्षो भावतश्च व्रतभङ्गः, जीवविनाशाभावाञ्च सत्यं व्रतम्, एवं भङ्गाभङ्गरूपश्चेतरो भवति ।