________________
जीवकरुणा mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmm ३१९
25
"मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः ।
देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ।।" पडिवन्नपढमाणुव्वयस्सेमा जयणा -
"परिसुद्धजलग्गहणं, दारुय-धन्नाइयाण य तहेव ।
गहियाण वि परिभोगो, विहिणा तसरक्खणट्ठाए ।।"
जहाविहिवत्थगलियतसरहियनीरगहणं, दारुधन्नाईणं अनीलअजिन्नाणं अकीडविसुद्धाणं गहणं कायव्वं। जओ -
"जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्बुड्डिकरी जयणा एगंतसुहावहा जयणा ।। जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ।। रागद्दोसविउत्तो, जोगो असढस्स होइ जयणाउ ।
रागद्दोसाणुगओ, जो जोगो सो अजयणाउ ।।" भङ्गो एवम् -
"जीववहं इच्छंतो, जइ बंधाई समायरइ को वा । जीववहे अवहे वा, तइया भंगो भवे नियमा ।। वहभावाभावे वि हु, कोहाईहिं जयाउ बंधाई ।
कुणमाणो जीववहं, करेइ तइया वि भंगो अ ।।" 23. परिशुद्धजलग्रहणं दारु-धान्यादीनां च तथैव । गृहीतानामपि परिभोगो विधिना त्रसरक्षणार्थम् ।। 24. यथाविधिवस्त्रगलितत्रसरहितनीरग्रहणम्, दारुधान्यादीनामनीलाजीर्णानाम्, अकीटविशुद्धानां ग्रहणं कर्तव्यम् । यतः 25. यतना तु धर्मजननी, यतना धर्मस्य पालनी चैव । तद्वृद्धिकरी यतना, एकान्तसुखावहा यतना ।। 26. यतनायां वर्तमानो जीव: सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधासेवनभावेनाराधको भणितः ।। 27. रागद्वेषवियक्तो योगोऽशठस्य भवति यतना । रागद्वेषानगतो यो योगः साऽयतना ।। 28. जीववधमिच्छन् यदि बन्धादि समाचरति कोऽपि । जीववधेऽवधे वा तदा भङ्गो भवेत् नियमात् ।। 29. वधभावाभावेऽपि हु क्रोधादिभिः यतेत बन्धादि । कुर्वन् जीववधं करोति तदाऽपि भङ्गश्च ।।