SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३२० ~~~~~ ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः एवं विज्ञाय दयापरिणतेनैव भाव्यं धर्मार्थिना । 30 “तं धम्मस्स तावमूलं, जीवदया वन्निया जिणिदेहिं । ता तत्थ चेव पढमं, जइव्वं धम्मकामेहिं ।। तं दाणं तं च वयं, तं च तवो सा य देवगुरुपूया । जीवाणं जत्थ दया, अन्नहा तं विणा सव्वं ।। चिरजीवियमारुग्गं, सोहव्वं कामभोगपिये संगो । कुलरूवजसो-सुपया दया महासालफलमेयं ।।” 1 एकेन्द्रियसङ्घट्टकृतकर्मोदये 33 “जहा उच्छुखंडाई जंते तहा निपीलिज्जमाणो कम्मं छम्मासेण खविज्जा, एवं गाढे संघट्टे दुवालसेहिं संवत्सरेहिं, एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दशवाससहस्सं, अगाढकिलावणे वासलक्खं, गाढकिलावणे दशवासलक्खाई, उद्दवणे वासकोडी वि । एवं बेइंदियाईसु पि नेयं । " इति महानिशीथे । ।। अथ जीवदयायां कथा ।। साथीए इक्खागू उवरिवरो राया । देवी पउमावई, पुत्तो अणन्तविओ पंचपुत्तसयाणं ज्येष्ठो जुवराया, 30. तद्धर्मस्य तावन्मूलं जीवदया वर्णिता जिनेन्द्रैः । तस्मात्तत्रैव प्रथमं यतितव्यं धर्मकामैः ।। 31. तद्दानं तद् च व्रतं तद् च तपः सा च देवगुरुपूजा । जीवानां यत्र दया अन्यथा तं विना सर्वम् ।। 32. चिरजीवितमारोग्यं सौभाग्यं कामभोगप्रियः सङ्गः । कुलरूपयशः सुपदा दया महाशालफलकमेतद् ।। 33. यथा इक्षुखण्डानि यन्त्रे तथा निपील्यमानः कर्म षड्मासेन क्षपयेत् एवं गाढे सङ्घट्टे द्वादशैः संवत्सरैः, एवमगाढपरितापने वर्षसहस्त्रम्, गाढपरितापने दशवर्षसहस्रम् अगाढकिलापने वर्षलक्षम्, गाढकिलापने दशवर्षलक्षानि, अपद्रावणे वर्षकोटिरपि, एवं द्वीन्द्रियादिष्वपि ज्ञेयम् । 34. श्रावस्त्यामिक्ष्वाकुउपरिवरः राजा । देवी पद्मावती, पुत्रोऽनन्तवीर्यः पञ्चपुत्रशतानां ज्येष्ठो युवराजा । अन्यदा उपरिवरो पञ्चभिर्युवतिशतैः सहोद्याने क्रीडितुं गतः । तत्र पद्मावती, अमीतप्रभा, सुप्रभा, प्रभावत्यैताभिः चतुर्भिः भार्याभिः सह वसन्तकाले उद्याने सुदर्शनवाप्यामभ्यन्तरं क्रीडन्तं विद्युद्दाढेन व्योमविहारेण गतया मदनवेगया उपरिवरं राजानं दृष्ट्वा धन्य एष इति प्रशंसिते विद्युद्दाढेन रुष्टेनात्मनो भार्यां नगरं नीत्वा पुनः निवर्त्य महाशिलया सुदर्शनवाप्याः द्वाराणि च्छादिताः । राजा मिथ्यादृष्टिः मारितः । तस्मिन्नुद्याने सर्पो जातः । पद्मावतीदेवेन सर्पोऽपि बोधितः, सर्वत्यागं कृत्वा नागेषु किञ्चिदूनं द्विपल्यस्थितिः देवो जातः । ततोऽनन्तवीर्यो राजा निजपुत्रस्य सुबाहोः राज्यं दत्त्वा श्रुतसागरमुनिसकाशे निष्क्रान्तस्तपो कृत्वा सिद्धः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy