________________
जीवकरुणा
३२१
अन्नया उवरिवरो पंचहिं जुवइसएहिं सह उज्जाणे कीडिउं गओ, तत्थ पउमावई, अमीअप्पभा, सुप्पभा, पभावई, एआहिं चउहिं भज्जाहिं सह वसन्तकाले उज्जाणे सुदंसणवावीए अब्भंतरं कीलन्तं विज्जुदाढेण वोमविहारेण गयाए मयणवेगाए उवरिवरं रायं दट्टं धन्नो एस त्ति पसंसिए विज्जुदाढेण रुट्टेण अप्पणो भज्जं नगरं नेऊण पुणो निअत्तिअ महासिलाए सुदंसणवावीए बारे ढक्कित्ता । राया मिच्छदिट्ठी मारिओ, तम्मि उज्जाणे सप्पो जाओ । पउमावईदेवेण सप्पो वि बोहिओ, सव्वचायं काओ नागेसु किंचूणं दुपलिअट्ठई देव जाओ । तओ अणन्तविरिओ राया नियपुत्तस्स सुबाहुस्स रज्जं दाउं सुअसायरमुणिसयासे निक्खन्तो तवं काउं सिद्धो ।
1
35
नागदेवो वि अन्नया नंदीसरमहिमाए सम्मत्ताए मन्दरचे आणि वंदिउं आगओ, विज्जुदाढं विज्जं साहन्तं तत्थागयं दट्टं सकलत्तं समुद्दमज्जे छुभिअ मारेइ । तओ मओ पढमपुढविं गओ । किंचूणं दुप्पल्लाउओ रई जाओ । ओउट्ट तूणीमन्ते पव्वए वग्घो जाओ । नागदेवो वि उव्वट्टो हत्थिणापुरे कुरुवंसे विजयदत्त रणो विजया देवी कुरुदत्तो नाम पुत्तो जाओ । तस्स अट्ठवासस्स पिआ रज्जं दाउं निक्खन्तो, कुरुदत्तो राया जाओ । तओ लाडदेसे तूणीमन्तपव्वयस्स पुव्वुत्तरदिसाए चन्दपुरी नयरी, चन्दकित्ती राया, चन्दलेहाए देवीए जिमइपभिइओ सत्तधूआओ, तासि पच्छिमा अभयमई कण्णा, तं कुरुदत्तो मग्गइ । राया दाउं नेच्छइ । तओ कुरुदत्तो सव्वबलेण आगन्तुं चन्दपुरिं रोहिऊण ठिओ । एवं ठिअस्स महाजुज्झे पवत्ते । चन्दकित्तिस्स रण्णो मणिरयणकडयविभूसिओ हत्थो चक्कछिन्नो भूमीए पडिओ । सउलिआए गहिओ, आगासेण निज्जमाणो रायगिहोवरिठिआए अभयमईए पुरओ पडिओ । तं दट्टं तीए पुत्तिआए कहिअं । -पुत्ति तुझ निमित्तं एत्तिआणं जीवाणं खओ वट्टइ ति भणीए कुमारीए कुरुदत्तो सयंवरिओ । तओ
35. नागदेवोऽप्यन्यदा नंदीश्वरमहिमायां समाप्तौ मन्दरचैत्यानि वन्दितुमागतः, विद्युद्दाढं विद्यां साधयन्तं तत्रागतं दृष्ट्वा सकलत्रं समुद्रमध्ये क्षिप्त्वा मारयति । ततो मृतः प्रथमपृथ्वीं गतः । किञ्चिदूनं द्विपल्यात् नैरयिको जातः । ततः उद्वर्तेस्तूणीमन्ते पर्वते व्याघ्रो जातः । नागदेवोऽपि उद्वर्तो हस्तिनापुरे कुरुवंशे विजयदत्तराज्ञो विजयायां देव्यां कुरुदत्तो नाम पुत्रो जातः । तस्याष्टवर्षस्य पिता राज्यं दत्त्वा निष्क्रान्तः, कुरुदत्तः राजा जातः । ततो लाटदेशे तूणीमन्तपर्वतस्य पूर्वोत्तरदिशायां चन्द्रपुरी नगरी, चन्द्रकीर्तिः राजा, चन्द्रलेखया देव्या जिनमतिप्रभृतयः सप्तदुहितरः, तासां पश्चिमाऽभयमतिः कन्या, तां कुरुदत्तो मार्गयति । राजा दातुं नेच्छति । ततो कुरुदत्तः सर्वबलेनागत्य चन्द्रपुरिं रुद्ध्वा स्थितः । एवं स्थितस्य महायुद्धः प्रवृत्तः । चन्द्रकीर्तेः राज्ञो मणिरत्नकटकविभूषितो हस्तश्चक्राच्छिन्नो भूमौ पतितः । शकुनिकया गृहीतः, आकाशेन नीयमाणः राजगृहोपरिस्थिताया अभयमत्याः पुरतः पतितः । तं दृष्ट्वा तया पुत्र्यै कथितम्, यथा-' 'पुत्री ! तव निमित्तमियतां जीवानां क्षयो वर्तते ।' इति भणने कुमार्या कुरुदत्तः स्वयंवरितः । ततश्चन्द्रकीर्तिना दत्ता । ततोऽभयमतिं परिणेतुं स्थितस्य कुरुदत्तस्य लोकेन गत्वा कथितम् - 'महाराज ! तूणीमन्तगिरिपार्श्वे व्याघ्रेण सर्वो 'देश उपद्रुतः' इति । ततः कुरुदत्तेन सर्वबलेन गत्वा तत्र गिरौ व्याघ्रो वेष्टितः । सोऽपि गुहायां प्रविश्य स्थितः । यदा कथमपि मारयितुं न शक्तस्तदा गुहामध्ये तृणकाष्ठानि [इति कृत्वा ] क्षुधितो दग्धः । मृतः सन् चन्द्रपुर्यां भरतब्राह्मणस्य विश्वदेव्यां भार्यायां पुत्रः कपिलो नाम जातः । तस्य भार्या कपिला नाम ।