SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३२२ 'मन्नह जिणाण आणं' स्वाध्यायः चन्दकित्तीणा दिण्णा, तओ अभयमइं परिणेउं ठिअस्स कुरुदत्तस्य लोगेण गन्तूण कहिअं- 'महाराय ! तूणीमन्तगिरिपासे वग्घेण सव्वो देसो उद्दविउत्ति । तओ कुरुदत्तेण सव्वबलेण गन्तूण तत्थ गिरिंमि वग्घो ओ । सो वि गुहा पविसिउं ठिओ । जया कहवि मारेउं न तीरिओ तया गुहामज्झे तणकट्ठाई छुहिअ दो । मओ सन्तो चन्दपुरीए भरहबंभणस्स विस्सदेवीए भज्जा पुत्तो कविलो नाम जाओ । तस्स भज्जा कविला नाम । 36 इँओ अ कुरुदत्तो बहूणि वासाणि अभयमईए सह भोगे भुचा तओ चन्दपुरीए हत्थिणपुरं गओ । तत्थ अभयमईए पण्डुदत्तो पत्तो जाओ । अन्नया हत्थिणाउरसमीवे धरणिभूसणपव्वए अमिआसवाए आयरिओ सत्तसयमुणिपरिवारो आगओ । तप्पासे कुरुदत्तेण धम्मं सोऊण पुव्वभवा पुच्छिआ । तेण उवरिवरो सप्पो नागकुमारो कुरुदत्तो चत्तारि वि भवा कहिआ । तओ अभयमईए वि भयवं अप्पणो पुव्वभवो पुच्छिओ । तओ भगवया भणिअं । पुव्वभवे चन्दपुरीए इक्को वाहो साउलिओ गरुलवेग्गो नाम तस्स भज्जा तुमं गोमई नाम । अन्ना तत्थ समाहिगुत्ता आयरिया आगया । तप्पासे तुमं पाणिवह महु-मज्ज- मंसाइविरइवयं घेत्तुं गया । पुणो तुज्झ भत्तारेण अडवीए पासेण बहु त्तित्तिरा बद्धा । ते तुमे दयाए मुक्का । तओ तेण क्षूरिअ [ ? ] घराओ धाडिआ सन्ती अणसणेण मया चन्दलेहाए अभयमइ त्ति धूआ जाया । तओ सव्वसत्ताणं अभयं देमि त्ति डोह रण्णा सविस सव्वसत्ताऽभयदाणेण पूरीए । गुणं अभयमइ त्ति नामं कयं । तं सोउं विरत्ता सुव्वयारिया अन्तिए निक्खन्ता । कुरुदत्तो वि पुत्तस्स रज्जं दाउं अमिआसवमुणिसगासे निक्खन्तो । 37 अन्नया विहरन्तो चन्दपुरीविसए गओ । तत्थ कविलबंभणखित्तमसाणे पडिमाए ठिओ । तओ कविलो पुव्वदिसा छेत्ते भत्तं मज्झ आणेज्जाहि त्ति भज्जं भणिउं वाहओ गओ । तत्थ भत्ताभावे मुणिं पडिमाए ठिअं 36. इतश्च कुरुदत्तो बहूनि वर्षाणि अभयमत्या सह भोगान् भुक्त्वा ततश्चन्द्रपुर्याः हस्तिनापुरं गतः । तत्राभयमत्या पण्डुदत्तः पुत्रो जातः । अन्यदा हस्तिनापुरसमीपे धरणिभूषणपर्वतेऽमृताश्रव आचार्यः सप्तशतमुनिपरिवारः आगतः । तत्पार्श्वे कुरुदत्तेण धर्मं श्रुत्वा पूर्वभवाः पृष्टाः । तेन उपरिवरः, सर्पः, नागकुमारः, कुरुदत्तश्चत्वारोऽपि भवाः कथिताः । ततोऽभयमत्यापि भगवन्तमात्मानः पूर्वभवः पृष्टः । ततो भगवता भणितम् 'पूर्वभवे चन्द्रपूर्यामेको व्याधः साकुलितो गरुलवेगो नाम, तस्य भार्या त्वं गोमतिः नामा । अन्यदा तत्र समाधिगुप्ता आचार्या आगताः । तत्पार्श्वे त्वं प्राणिवध- मधु-मद्य- मांसादिविरतिव्रतं गृहीत्वा गता । पुनस्तव भर्तारेणाटव्यां पाशेन बहवस्तित्तिरा बद्धाः । ते त्वया दयया मुक्ताः । ततस्तेन व्याप्त [?] गृहात् निस्सारिता सत्यनशनेन मृता, चन्द्रलेखाया अभयमतिः इति पुत्री जाता । ततः सर्वसत्वेभ्योऽभयं ददामीति दोहदः राज्ञा स्वविषये सर्वसत्त्वाऽभयदानेन पूरितः । गौणमभयमतिरिति नाम कृतम् ।' तद् श्रुत्वा विरक्ता सुव्रतार्यान्तिके निष्क्रान्ता । कुरुदत्तोऽपि पुत्राय राज्यं दत्त्वाऽमृताश्रवमुनिसकाशे निष्क्रान्तः । 37. अन्यदा विहरन् चन्द्रपुरीविषये गतः । तत्र कपिल ब्राह्मणक्षेत्रस्मशाने प्रतिमया स्थितः । ततः कपिलः पूर्वदिशि क्षेत्रे भक्तं ममानयेति भार्यां भणित्वा वाहको गतः । तत्र भक्ताभावे मुनिं प्रतिमया स्थितं भणितः - मम भार्यायां भक्तं गृहीत्वाऽऽगच्छन्त्यां पृच्छमानायां भणिष्यसि । यथा ब्राह्मणोऽन्यक्षेत्रं गतः, तत्र भक्तमानयेति कथयित्वा गतः । कपिला मध्याह्ने भक्तं गृहीत्वाऽऽगता, ब्राह्मणं क्षेत्रेऽपश्यन्ती मुनिं पृच्छति यथा - 'भगवन् ! मम ब्राह्मणः कुत्र गतः ?' मुनिः मौनेन स्थितः । कपिलाऽपि भर्तारमपश्यन्ती भक्तं -
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy