________________
जीवकरुणा
I
अझ भज्जा भत्तं घित्तुं आगयाए पुच्छन्तीए भणिहिसि । जहा बंभणो अन्नखेत्तं गओ । तत्थ भत्तं आणेज्जासि त्ति कहिऊण गओ । कविला मज्झण्हे भत्तं घेत्तूणा गया बंभणं खेत्ते अपिच्छन्ती मुणिं पुच्छइ । जहा- 'भयवं मज्झ बंभणो कहिं गओ ?' मुणी मोणेणं ठिओ । कविला वि भत्तारमपिच्छन्ती भत्तं घेत्तुं घरे गया । कविलो वि मज्झण्हं जाव खेत्तं वाहित्ता पुणो तण्हाछुहापरिसन्तो कुद्धो घरे गन्तुं बंभणिं भणइ - 'किं कारणं दुरायारि तुमं मज्झ भत्तं घित्तुं नागया । अहं मुणिस्स कहिअं गदो आसि ।' तओ सा भणइ - 'सो मुणी मए बहुवारं पुच्छिओ परं तुण्हिको चेव ठिओ ।' एवं वृत्तो सो बंभणीए उवरि कोवं मुत्तूण मुणिस्स उवरि कोहाभिभूओ वेंटिअमग्गिं च घेतूण जत्थ मुणी पडिमा अत्थिओ तत्थ गन्तुं तं मुणिवरं पायप्पभिदि जाव सिरं ताव वेंटिआए वेटिअ पुणो सिरे आहारं काउं अग्गी जालिओ । मुणी वि तं वेअणं सहिऊण केवलनाणी जाओ । तओ देवयागमणे कविलबंभणो भयवं पुव्वभवं पुच्छिअ पुणो धम्मं सोउं कुरुदत्तसगा निव्विण्णो संजमे ठिओ त्ति ।
।। इति जीवदयायां कथा ।।
एवं जीवदयायां यतनीयम् ।
-
३२३
[इइ जीवकरुणा
गृहीत्वा गृहे गता । कपिलोऽपि मध्याह्ने यावत् क्षेत्रं वोड्ढवा पुनस्तृष्णा - क्षुधापरिश्रान्तः क्रुद्धो गृहे गत्वा ब्राह्मण भ 'किं कारणं दुराचारी ! त्वं मह्यं भक्तं गृहीत्वा नागता ? अहं मुनिं कथयित्वा गतोऽऽसीद् ।' ततः सा भणति स मुनिः मया बहुवारं पृष्टः परं तूष्णीक एव स्थितः । एवमुक्ते स ब्राह्मण्यामुपरि कोपं मुक्त्वा मुनेरुपरि क्रोधाभिभूतो वेण्टकमग्निं च गृहीत्वा यत्र मुनिः प्रतिमया स्थितस्तत्र गत्वा तं मुनिवरं पादप्रभृतिं यावच्छिरं तावद् वेण्टिकया वेण्टित्वा पुनः शिरसि आहारं कर्तुम् अग्निः ज्वालितः । मुनिरपि तां वेदनां सहित्वा केवलज्ञानी जातः । ततो देवतागमने कपिलब्राह्मणो भगवन्तं पूर्वभवं पृष्ट्वा पुनः धर्मं श्रुत्वा कुरुदत्तसकाशे निर्विण्णः संयमे स्थितरिति ।