SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ [धम्मिअजणसंसग्गो [३१-धार्मिकजनसंसर्गः] अथ धम्मिअजणसंसग्गो । धार्मिका ये जिनधर्ममर्मविदः सम्यक्तया तेषां संसर्ग: परिचयः स कर्तव्यः । यत: - "आययणसेवणाओ दोसा झिज्जंति वड्डइ गुणोहो । परगिहगमणं पि कलंकपंकमूलं सुसीलाणं ।।" [धर्मरत्नप्रकरण - ३९] आयतनं धार्मिकजनमीलनस्थानम् । उक्तं च - "जत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि ।" [ओघनियुक्ति - ७८३] तस्य सेवनात् दोषा मिथ्यात्वादयो हीयन्ते, गुणौधो वर्धते । अनायतनसेवनेन च वैपरीत्यम्, अनायतनं चेदम् - "दंसणनिब्भेयणिया, चरित्तनिब्भेयणीया अणवरयं । जत्थ पयट्टइ विगहा, तमणाययणं महापावं ।।" तथा - "न भिल्लपल्लीसु न चौरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य निन्दिता ।।" "सतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । 1. आयतनसेवनातो दोषाः क्षीयन्ते वर्द्धते गुणोघः । परगृहगमनमपि कलङ्कपङ्कमूलं सुशीलानाम् ।। 2. यत्र साधर्मिका बहवः शीलवन्तो बहुश्रुताः । चारित्राचारसम्पन्ना आयतनं तं विजानीहि ।। 3. दर्शननिर्भेदनीया चारित्रनिर्भेदनीयाऽनवरतम् । यत्र प्रवर्तते विकथा तमनायतनं महापापम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy