SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ धम्मीअजणसंसग्गो mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm mmmmmmmmmm ३२५ स्वातौ सागरशुक्तिसंपुटगतं तन्मौक्तिकं जायते, प्रायेणाधममध्यमोत्तमगुणाः संवासितो जायते ।।" यथा श्रीजम्बूस्वामिसंसर्गश्चौरप्रभवस्य, यथा वा श्रीस्थूलभद्रसंसर्गो वेश्यायाः, यथा वाऽऽर्द्रकुमारस्य श्रीअभयकुमारसंसर्गः, एतेषां धार्मिकाणामेव संसर्गे तत्त्वनिपुणाश्चारित्रदेशविरतिभाजोऽभूवन् । अत एव कुमतीनामनाचारिणां कदाग्रहिणां संसर्गेण धर्मवतामपि धर्महानिः स्यान्न वृद्धिः, अत एवेते त्याज्यतयोक्ताः। सुसाधवः सेव्या एव, ते सेविताः परमपददायकाः स्युः । तद्यथा - “सा उण धम्मकहा नाणाविहजीवपरिणामभावविभावणसव्वोवायनिऊणेहिं जिणवरिंदेहिं चउब्विहा भणिआ । तं जहा - अक्खेवणी-१, विक्खेवणी-२, संवेअजणणी-३, निव्वेअजणणी ४ । तत्थ अक्खेवणी मणोणुकूला, विक्खेवणी मणोपडिकूला, संवेगजणणी नाणुप्पत्तिकारणं, निव्वेअजणणी वेरुग्गुप्पत्ती [कारणं] । भणियं च गुरुणा सुहम्मसामिणा - अक्खेवणि अक्खित्ता, पुरिसा विक्खेणीइ विखित्ता । संवेअणी संविग्गा, निम्विन्ना तह चउत्थीए ।। [अथ अक्खेवणी] 'जहा तेण कविलकेवलिणा अरण्णं पविसिऊण पंचचोरसयाइं रास-नच्चणच्छलेण महामोहगहगहिआई अक्खिविऊण इमाए चच्चरीए संबोहिआणि । अवि अ - संबुज्झह किं न बुज्झहा एत्तिए वि मा किंचि मुज्झहा । कीरउ जं करिअव्वयं पुण दु[चुक्कइ तं मरिअव्वयं ।। इति धुवयं ।। 4. सा पुनः धर्मकथा नानाविधजीवपरिणामभावविभावनसोपायनिपुणैः जिनवरेन्द्रैश्चतुर्विधा भणिता । सा यथा - आक्षेपनी, विक्षेपनी, संवेगजननी, निवेदजननी । तत्राक्षेपनी मनोऽनुकुला, विक्षेपनी मनःप्रतिकुला, संवेगजननी ज्ञानोत्पत्तिकारणम्, निर्वेदजननी वैराग्योत्पत्तिः । भणितं च गुरुणा सुधर्मस्वामिना - 5. आक्षेपण्या आक्षिप्ता पुरुषा विक्षेपण्या विक्षिप्ता । संवेदन्या संविग्ना निर्विण्णा तथा चतुर्थ्या ।। 6. यथा तेन कपिलकेवलिनाऽरण्यं प्रविश्य पञ्चचौरशताः रास-नर्तनच्छलेन महामोहग्रहग्रहीता आक्षिप्यानया __ चर्चया सम्बोधिताः । अपि च - 7. सम्बुध्यथ किं न बुध्यथ एतावतपि मा किञ्चित् मुह्यथ । करोतु यद् कर्तव्यं पुनः भ्रश्यते तन् मरितव्यम् ।। . इति ध्रुवपदम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy