SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३२६ कसिणकमलदललोअणंचलरेहन्तओ, पीपिहुल- थण- कडिअलभारकिलन्त । तालविलिरलयावलिकलयलसद्दओ, रासयंमि जइ लब्भइ जइ जुवईसत्थओ || संबुज्झ० ।। तओ [विक्खेवणी] विक्खित्ता... असुइ-मुत्त-मल-पवाह-रुवयं, वंत- पित्त-वस-मज्ज-फोफसं । मेअ-मंस-बहु-हड-करंडयं, चम्ममित्तपच्छाइयजुवइ- अंगयं ।। बुझ । तओ [संवेअणी] संविग्गा... कमलचंदनालुप्पलकंति समाणयं, मूढएहि उवमिज्जइ जुवइ - अंगयं । rai पि भह तत्थ रसणिज्जयं, असुईअं तु सव्वं चिअ ईअ पच्चक्खयं । । " 10 मन्नह जिणाण आणं' स्वाध्यायः बुझ ।। ओ [ निव्वेअणी] निव्विन्ना... 11 जाणिऊण एअं चिअ असारए, असुइ-मित्तरमणूसवकयवावार । कामि मा गलसग्गह भवसयकारए, विरम विरम मा हिंडह भवसंसारए ।। बुझ ।। १. ‘दुग्गंधिसहाविवरूवयं । मेअ - मज्ज-वस- पुप्फोस हडी करंकयं रम्ममित्त पच्छायण जुवई सत्थयं ।। हस्त० ।' 8. कृत्स्नकमलदललोचनांचलराजन्; पीनपृथुलस्तनकटीतलभारक्लान्तः । तालविलिरलतावलिकरतलशब्दकः, रासे यदि लभ्यते यदि युवतिसार्थकः ।। सम्बुध्यथ... । 9. अशुचि - मूत्र - मल-प्रवाहरूपकं वान्त-पित्त - वसा- मज्जा - फोफसम् । मेद-मांस - बहुहडकरण्डकं चर्ममात्रप्रच्छादितं युवत्यङ्गम् ।। 10. कमलचन्दनोत्पलकान्तिसमानकं, मूढैरुपमियते युवत्यङ्गकम् । स्तोकमपि भणत तत्र रसनीयकं, अशुचिकं तु सर्वमेविति प्रत्यक्षकम् ।। सम्बुध्यथ... । 11. ज्ञात्वा एतदेवासारके, अशुचिमात्ररमणोत्सवकृतव्यापार । काये मा गलासद्ग्रहं भवशतकारके, विरम विरम मा हिण्डत भवसंसारके ।। सम्बुध्यथ... । सम्बुध्यथ... ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy