________________
जीवकरुणा
बहूणि उप्पलपउमाणि गेण्हित्तुत्तिष्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं काऊण भणितोकिं ते वरं देमि ?, तेण णिरुंभमाणेण वि पव्वज्जा चरिता पव्वइतो । सुक्खाण भायणं जाओ ।
।। इति क्षेमामात्यकथा ।।
इदं चातिचाररहितमनुपालनीयम् । तथा चा
३१७
-
“थुलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, न समायरियव्वा । तं जहा - बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए त्ति ।”
1
स्पष्टम् । ['थूलगे'त्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः ‘जाणियव्वा' ज्ञपरिज्ञया, न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः शरीरं तस्य छेदः - पाटनं करपत्रादिभिः भरणं भारः अतीव भरणम् अतिभारः - प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः, भक्तम्-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः ।
एतान् समाचरन्नतिचरति प्रथमाणुव्रतम्, तदत्रायं तस्य विधिः
21
"बन्धो दुविधो- दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं अठ्ठा दुविधो- निरवेक्खो सावेक्खो य, णिरवेक्खो चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं वा तेण संसरपासएण बंधेतव्वं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुत्तो वा ण पढंतगादि जति बज्झति तो सावेक्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसु ण विणस्संति, किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तथा चेव, 21. बन्धो द्विविधो द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्त्तते बद्धम्, अर्थाय द्विविध:निरपेक्षस्सापेक्षश्च, निरपेक्षो यनिश्चलं बध्नाति बाढम्, सापेक्षो यद्दामग्रन्थिना यश्च शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यम्, एवं तावत् चतुष्पदानां द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते कल द्विपदचतुष्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एव तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनम्, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपर्षदा भवितव्यं मा घातं कुर्यात्, यदि कुर्यात् ततो मर्मं मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्त्रिर्वारान् ताडयति, छविच्छेदोऽनर्थाय थै निरपेक्षो हस्तपादकर्णनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुर्वा छिन्द्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या,