SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३४० mom wrommaraaman. 'मन्नह जिणाण आणं' स्वाध्यायः “ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगइ, जाव न धीरा पवज्जति।। [पवज्जाविहाणकुलक - २२] ता विच्छिन्नगयणं, तावच्चिअ जलहिणो अ गंभीरा । ता गुरुआ कुलसेला, धीरेहिं न जातु लिज्झति ।।" ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमित्यन्यो भ्राता वारितो लौकैः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परीषहोपसर्गाणां विचित्रत्वात्कर्मपरिणत:, अनादिभवाभ्यस्ततया विषयलोलतायाः, जातभग्नव्रत-परिणाम: कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरम्, स्थितो बहिरुद्याने, निवेदितस्तत्पालेन राजे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽव-लम्बिततरुशाखापात्रो दूवितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाचमया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तद्दिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लोकैनिन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः सप्तमनरकपृथिवीम्। पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्कं संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तद्दिन एव मृत्वा गतः सर्वार्थसिद्धिमिति ।। ॥ इति पुण्डरीक-कण्डरीककथा ।। एवं तस्य तद्दिन एव सर्वार्थसिद्धगमने प्रधानं कारणं परिणाम एव । यदुक्तम् - एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइ वि न पावइ मोक्खं, अवस्स वेमाणिओ होइ ।। उपदेशमाला-९०] ।। अथ श्रीस्कंदमुनिसम्बन्धः ।। कार्तिकपुरेऽग्निर्नृपः वसुमती राज्ञी पुत्र्यः - बन्धुमती, शिवसेना, श्रीमती, स्वयम्प्रभा, लक्ष्मीवती, कृत्तिका चेति । अन्यदा कृत्तिका रक्तेन पित्रैव परिणीता । गर्भे नवमासिके शरोवनोद्यानवाप्यां ५. 'विषयलोलतया च' हस्त० । ६. 'परिणामः' हस्त० नास्ति । ७. व्रतम् । ८. धर्मं गृहीत्वा ततो गुर्वन्तिके पुनव्रतं गृहीत्वा सर्वार्थसिद्धौ गतः इति । 10. तावत् तुङ्गो मेरुगुरिः, मकरध्वजस्तावद् भवति दुस्तरः ।, तावत् विषमा कार्यगतिः, यावत् धीरा न प्रव्रजन्ति ।। 11. तावदविच्छिन्नगगनं, तावदेव जलधयश्च गंभीरा । तावद् गुरुकाः कुलशैला, धीरैः न जातु लज्ज्यते । 12. एकदिवसमपि जीवः प्रव्रज्यामुपागतोऽनन्यमना । यद्यपि न प्राप्नोति मोक्षमवश्यं वैमानिको भवति ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy