________________
६-छविह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm १४३
३३
कमलोचे पुरे धूर्त रक्षेस्त्वं भद्र ! वंच्यसे । सोऽवदद् दशभिर्दूत्तैर्नाह लभ्ये किमुच्यते ।।७४ ।। कमलाथ हसित्वोचे विजयेनैहि सत्वरम् । चम्पोपान्ते च चन्द्राख्या नद्यास्ते तत्र धम्मिलः ।।७५ ।। मुखशौचादिकं कृत्वा क्षणमास्तेऽथ धम्मिलः । क्रीडया नलिनीपत्रे पत्रच्छेद्यं विधाय सः ।।७६ ।। नद्यां प्रावाहयच्छुष्कतरुत्वग्वेष्टितं तदा । चन्द्रानदीतो गङ्गायाः प्रवाहे पतति स्म तत् ।।७७।। पत्रच्छेद्यानि चित्राणि कुर्वाणो यावदस्ति सः । नदीतीरेण पुंयुग्मं तावदागच्छदक्षत ।।७८।। तेनागत्येदमप्रच्छि पत्रच्छेद्यं चकार कः ? । स उवाच मया चक्रे ततस्तेनेदमौच्यत ।।७९।। इहास्ति कपिलो राजा तत्पुत्रो रविशेखरः । गङ्गायामस्ति खेलन् स युवराट् सुहृदन्वितः ।।८।। ददर्श तव तत्पत्रविज्ञानं स्वर्नदीगतम् । तेनावां प्रेषितौ हर्षात्तं वैज्ञानिकमीक्षितुम् ।।८१।। दृष्टस्त्वमेहि तत्तत्र सोऽगात्तं प्रणनाम च । कुमारेणापि सोत्कण्ठं स संभाष्योपवेशितः ।।८२।। ततः पृष्टः कुतो यूयं सोऽवक्कुशाग्रपत्तनात् । क्व मानुषाणि तिष्ठन्ति ? धम्मिलोऽवक् सरित्तटे।।८३।। ततः सधम्मिलो हस्तिस्कन्धारूढो नृपाङ्गजः । आनेतुं मानुषाण्यागात्तत्समीपे प्रमोदभाग् ।।८४ ।। कमलाविमले तस्मादानीय सौधमार्पयत् । श्रीदवेश्मेव तत्कारयित्वागाद्राजसूर्गृहम् ।।८५।। धात्री तमाह ह्यो वीक्ष्यायान्तं त्वां विमलावदत् । क एत्येष मयोचेऽथ सोऽयं राजेव धम्मिलः ।।८६।। ततः साह पुरस्तान्मे वार्तामप्यस्य मा कृथाः । एतावदपि ते दृष्ट्वैश्वर्यं त्वयि न रज्यते ।।८७।। दिनैः कियद्भिः स्नानाद्यैः कायसंस्करणादभूत् । धम्मिलोऽपि स्वरूपेण विनिर्जितमनोभवः ।।८८ ।। एकदा राजपुत्रस्तु विमलाऽस्य प्रिया न वा । ज्ञातुमित्यादिशत्सर्वान् सुहृदो धम्मिलं तथा ।।८९।। आगन्तव्यं मया सार्धमुद्याने सप्रियैः प्रगे । कर्तुमुद्यानिकां सर्वैः सर्वा सपरिच्छदैः ।।१०।। धम्मिलोऽथाह कमलां विमला प्रातरेष्यति ? । कमलाऽप्याह तां भद्रे ! धम्मिलोक्तं विधीयताम्।।११।। किंच वत्से ! किमेतं त्वं पतिं नैवानुमन्यसे । दानधर्मसमिद्वीरो वीरोऽयं प्राप्यते कया ।।१२।। यत्र त्वं पुंसि रक्ताऽऽसीः सोऽपि नेयद्गुणः स्फुटम् । रूपयौवनभूत्याद्यैरितो नान्यो नरो भुवि ।।१३।।
३०. श्लोक ७४, ७५ मुद्रितधम्मिलचरित्रे नास्ति । ३१. चम्पोपान्ते च चन्द्राख्यनद्यां कृत्वाङ्गधावनम् ।' मुद्रितधम्मिलचरित्रे ।
३२. 'व्यधात्ततः' मुद्रितधम्मिलचरित्रे । ३३. ८४-८७ चतुश्र्लोकस्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे - 'ततः सधम्मिलो हस्तिस्कन्धारूढो नृपाङ्गजः । कमलाविमले तस्मादानीय सौधर्मार्पयत् ।।'