________________
'मन्नह जिणाण आणं' स्वाध्यायः
.३४
अयं पुनर्गुणमयः पटवद्धम्मिलो ध्रुवम् । इतो नैवाधिकं किञ्चिन्मन्येऽहं पुरुषं भुवि । । ९४ ।। आत्मच्छन्दाः पुमांसोऽपि विनश्यन्ति बुधा अपि । किमुच्यते ? पुनः स्त्रीणामज्ञानध्वस्तचक्षुषाम् । । ९५ ।। एवं तयोक्ता विमला प्रपेदे धम्मिलं वरम् । हृष्टस्तां सोऽपि गान्धर्वविवाहेनोढवाँस्ततः । । ९६ ।। कमलाविमलायुक्तो द्वितीयेऽहनि धम्मिलः । कुमारेण सहोद्यानं ययौ श्रीदस्य लीलया ।। ९७ ।। स्वेच्छया क्रीडितं तत्र सुहृद्वृन्दारकैः समम् । धम्मिलं विमलायुक्तं ललन्तं वीक्ष्य राजसूः । । ९८ ।। प्रीतस्तत्राथ सङ्गीतमतिस्फीतमचीकरत् । भुक्त्वा पीत्वा च रन्त्वा च लतावेश्मसु कौतुकान् ।।९९ ।। ततः सर्वेऽपि सोत्साहाः परिपूर्णमनोरथाः । कृतार्थानर्थिनः कृत्वा गृहं निजं निजं ययुः । । १०० ।। ततो विमलया सार्धं धम्मिलो विलसन् भृशम् । प्रमोदं परमं प्राप्तो नास्तं जानाति नोद्गतम् । । १०१ । । अन्यदा प्रेमकलहे विमलामाह धम्मिलः । वसन्ततिलके ! देवीभूयते नातिरोषणैः । । १०२ । । ततः प्रकुपिता पादतलेनाहत्य तं जगौ । वसन्ततिलकायास्त्वं वल्लभाया व्रजान्तिके । । १०३ ।। स्मित्वाऽथ निर्गतो गेहाद्गच्छन् राजाध्वसन्निधौ । दृष्ट्वा नागगृहं दीप्तदीपमुद्धूतसौरभम् ।। १०४ ।। प्रविश्य देवतां तत्र प्रणिपत्योपविष्टवान् । तदागात्तत्र पूजाङ्गव्यग्रहस्ता सखीयुता । ।१०५।। उद्भिन्नयौवना कन्याऽर्चित्वा नागेन्द्रमानमत् । सुप्रसन्नोऽथ तामूचे स्वाभीष्टं वरमाप्नुयाः । । १०६ । । धम्मिलं सोत्थिताऽपश्यद्धम्मिलोऽपि ददर्श ताम् ।
३६
सतयोक्तः कुतो यूयं ? सोऽवक् कुशाग्रपत्तनात् । । १०७ । । तद्गुणै रञ्जिता सास्थाद्विस्मयस्मेरलोचना । सा तु रागमनाः सोऽपि भवती केति पृष्टवान् ।। १०८ ।। सोचेऽस्यां पुरिसार्थेशो नाम्ना नागवसुर्धनी । नागसेना च तद्भार्या नागदत्तास्मि तत्सुता । । १०९ ।। अहं च प्रत्यहं नागमर्चित्वा वरमर्थये । अद्यापि पुण्यैर्द्दष्टस्त्वमुपविष्टस्तदग्रतः । । ११० ।। तन्मे मनोरथः पूर्ण इत्युक्त्वा सा गता गृहम् । तत्सर्वं कथितं पित्रोः स ताभ्यां तां विवादि तत्सखी कपिला तच्च श्रुत्वा कपिलराट्सुता । अकारयत्पितुः पार्श्वात्स्वयंवरणमण्डपम् । ।११२ ।।
१४४
३४. अयं श्लोको मुद्रितधम्मिलचरित्रे नास्ति । ३५. 'च लतावेश्मसु कौतुकान् ।। ततः सर्वेऽपि सोत्साहाः परिपूर्णमनोरथाः । कृतार्थानर्थिनः कृत्वा' इति पाठो मुद्रितधम्मिलचरित्रे नास्ति । ३६. ' स्मृत्वा' हस्त० । ३७. त्रिश्लोक १०८ - ११० स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे-‘भवती केति सोत्कण्ठं पृष्ठा तेनेति साऽवदत् । अत्र नागवसुः श्रेष्ठी नागसेना तदङ्गना । । तत्सुता नागदत्ताहं नागं वरमाथार्थये । अर्चित्वा सततं भक्त्या पुण्यैर्दृष्टो मया यतः ।।'