________________
६-छविह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm१४५
राजन्यादिजने तत्र धनेऽपि मिलिते सति । मुक्त्वा सर्वान् हष्टमत्या धम्मिलो वरितस्तया ।।११३।। राज्ञा स्वे च गृहे नीत्वा पर्यणाय्युत्सवेन सः । सनागदत्ताकपिलोऽपरेह्नि शिबिकागतः ।।११४ ।। कारयन्मङ्गलिक्यादि स्वसौधान्तिकमागमत् । विमला प्रेक्ष्य तं तत्रारुरोह कृतमङ्गला ।।११५ ।। ततः कान्तात्रयेणैष युतो राजगृहं गतः । राज्ञाऽथ राजपुत्रेण सत्कृतः स सुखं गतः ।।११६ ।। अन्यदा केनचिद्राज्ञस्तुरङ्गःप्राभृतीकृतः । धम्मिलोऽश्वं तमारुह्य वाह्याली गतवान् बहिः ।।११७ ।। परीक्ष्य टंपझम्पाद्यैर्मुक्त्वा वेगेन स व्रजन् । कनकवालुकानद्यास्तटे गत्वा स्थितो हयः ।।११८ ।। चरन्तं तत्र मुक्त्वाऽश्वं बभ्रामोपवनेषु सः । वीक्ष्येकं वृक्षशाखास्थं खड्गमादत्त कौतुकात् ।।११९ ।। अवाहयद्वंशजाल्यां लोहितं खड्गमैक्षत । आः किमेतन्मया चक्रे पश्यन् पश्यन् हतं नरम् ।।१२० ।। दध्यवानित्यसो नूनं विद्यां कश्चन साधयन् । धूमपानं प्रकुर्वाणो मयाऽघाति नभश्चरः ।।१२१।। निन्दयन् स्वं व्रजन्नग्रे स्त्रियं तरुतलस्थिताम् । दिव्यरूपां ददर्शकां वनाधिष्ठायिकामिव ।।१२२।। तां पप्रच्छाय काऽसि ? त्वं कथमत्रावतिष्ठसे ? । वृत्तान्तं साऽभिधत्ते स्म समस्तं तस्य धीमती।।१२३।। वैताढ्ये दक्षिणश्रेण्यामस्ति शङ्खपुरं पुरम् । तत्रास्ति पुरुषानन्दो विद्याधरनरेश्वरः ।।१२४ ।। राज्ञी कामपताकाऽस्य पताकेव स्मरालये । कामोन्मत्तस्तयोः सुनुर्यथार्थाख्याति विश्रुतः ।।१२५ ।। तथा विद्युन्मती विद्युल्लतेत्यास्ते सुताद्वयम् । सुधांशुनिर्मलात्मीयगोत्रश्रीकर्णिकोपमम् ।।१२६ ।। अन्यदाऽतिशयज्ञानी निकटे शिखरे गिरेः । धर्मघोषचारणर्षिः सुमनाः समवासरत् ।।१२७ ।। सपौरस्तं नृपो नत्वा धर्मं शुश्राव तन्मुखात् । पप्रच्छानन्तरं राजा स्वपुत्र्यो विनं वरम् ।।१२८ ।। मुनिरप्युपयुज्याख्यद्यः सुतं ते हनिष्यति । तत्समाकर्ण्य संप्राप्तवैवर्ण्यः स्वगृहं गतः ।।१२९।। अथापृष्ट्वाऽपि पितरं कामोन्मत्तस्तु तत्सुतः । स्वसृभ्यां सह निर्गत्य विद्याराधनहेतवे ।।१३०।। कनकवालुकानद्याः प्रदेशे सौधमद्भुतम् । विधायान्यान्यदेशेभ्यो राजामात्येभ्यपुत्रिकाः ।।१३१।। षोडशानीय तत्रासौ सौधमध्ये मुमोच ताः । सिद्धविद्यः समं सर्वाः परिणेष्याम्यमूरहम् ।।१३२।। एकदैकत्र गोष्ठ्यां नो विद्युन्मत्यब्रवीदिति । अस्मन्नामानि चैतानि समस्तानि विदांकुरु ।।१३३।।
३८. 'स्थितः' मुद्रितधम्मिलचरित्रे । ३९. श्लोक १२५-१२६ स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे -
'राज्ञी कामपताकाऽस्य कामोन्मत्तस्तयोः सुतः । तथा विद्युन्मती विद्युल्लतेत्यास्ते सुताद्वयम् ।।'