________________
१४६ mmmmmmmmmm
rrrrrrrrr- 'मन्नह जिणाण आणं' स्वाध्यायः
श्रीचंद्राद्या सुनंदाथ श्रीसेना च सुमंगला । सेना विजयसेना च श्रीः सोमा च यशोमती ।।१३४ ।। श्रीदेवी च सुमित्रा च श्रीमती मित्रवत्यथ । सोमदत्ता च गान्धारी मित्रसेनाऽहमतिमा ।।१३५ ।। अधुना साधयन् विद्यां वंशजाल्यां स विद्यते । अचिन्तयद्धम्मिलोऽथ मया स एव मारितः ।।१३६ ।। ततः सोक्ता मया सोऽद्य वंशजाल्यां स्थितो हतः ।।
____ साश्रुर्विषण्णा सा दध्यौ नान्यथा मुनिभाषितम्।।१३७ ।। तद्गच्छाम्यार्यपुत्राहं तद्याम्योः कथयाम्यदः । चेद्रक्ते त्वयि ते स्यातां ततो रक्तां पताकिकाम् ।।१३८ ।। उत्तम्भिष्येऽन्यथा श्वेतामिति सङ्केत एषते । स च तद्गतचित्तोऽस्थात् क्षणाच्छेतां पताकिकाम् ।।१३९।। दृष्ट्वा मयि विरक्ते ते ज्ञात्वाऽपक्रान्तवाँस्ततः । गच्छन्नवाप कान्तारे कर्बर्ट तत्र सोऽविशत् ।।१४०।। सुदत्तो नाम तत्रेशश्चम्पाधिपसहोदरः । प्रिया वसुमती तस्य पुत्री पद्मावती पुनः ।।१४१।। कन्यकां तत्र दृष्ट्वैकां शूलार्ता चानुकम्पया । दत्त्वौषधं कृता भव्या श्रुतं तच्च महीभृता ।।१४२।। ततो नीतः स्वसौधं स स्वपुत्री रोगपीडिताम् । तां भव्यां कारितवाँस्तुष्टस्तेन तां पर्यणाययत् ।।१४३।। तत्र सार्धं तया भोगान् भुञ्जानोऽस्ति यथासुखम् । अन्यदोचे नृपः सन्धिं चम्पेशेन समं मम ।।१४४।। कः करिष्यत्यभाषिष्ट धम्मिलोऽहं ततो नृपः । तमेव प्रेषयच्चम्पां जगाम च तदैव सः ।।१४५।। तदा च तत्र भूपस्य स्तम्भमुन्मूल्य हस्तिराट् । पुरीमुपद्रवन्नस्ति महामदवशं गतः ।।१४६।। तत्रेन्द्रदत्तसार्थेशसूनुः सागरदत्तकः । कमला कमलश्रीश्च धनश्रीर्देवकी तथा ।।१४७ ।। कुमुदा कुमुदानन्दा विमला वसुमत्यथ । कन्याष्टकविवाहार्थं सर्ववैवाहिकान्वितः ।।१४८।। यावदस्ति व्रजस्तावन्मत्तस्तत्रागतः करी । नष्टः सागरदत्तोऽथ सर्वाः कन्या विमुच्य ताः ।।१४९।। लोकः सर्वोऽपि चानश्यद्विभ्यन्त्यस्ताश्च कन्यकाः । तस्थुवराक्यस्तत्रैव नि:सरज्जीविता इव ।।१५०।। मृत्योर्मुखादिवाकृष्य कन्यास्ता हस्तिनोऽग्रतः । लघुहस्ततयोदग्रस्थाने संस्थाप्य धम्मिलः ।।१५१।। तं गजं गजमानज्ञः खेलयित्वा वशे व्यधात् । कन्यास्तु मातृपितृणां समस्तास्ताः समार्पयत् ।।१५२।। सागरः परिणेतुं ताः कन्याः पुनरुपस्थितः । न मन्यन्ते स्म कन्यास्तु स्वस्योद्वाहाय सागरम् ।।१५३।। प्राणानादाय नष्टोऽसावस्माँस्तत्याज मृत्यवे । प्रदत्तं जीवितं येन जीवितेशः स एव नः ।।१५४ ।।
४०. 'सुखेन स' हस्त० ।