________________
३०८
एवमाइ उ जा भासा, एसकालंमि संकिया । संपावा, तंपि धीरो विवज्जए ।। "
योगशास्त्रेऽपि
~~'मन्नह जिणाण आणं' स्वाध्यायः
" ब्रूयाद्धियोपरोधाद्वा नासत्यं कालकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ।।
न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ।।
[दशवैकालिक-७/५-७]
अल्पादपि मृषावादाद् रौरवादिषु संभवः । अन्यथा वदतां जैनीं वाचं त्वहह का गतिः ।। ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ।। " [योगशास्त्र-२/६०-६३] वाचाटैरपि परेषामाक्रोश-शाप - मर्मवचांसि न वक्तव्यानि । यदुक्तम् -
“मुहुत्त - दुक्खा उ हवन्ति कंटया, अओमया ते वि तओ सुद्धरा ।
वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबन्धीणि महब्भयाणि ।। " [ द.वै.-९ / ३ / ७] पृष्टाववर्णवादोऽपि त्याज्य एव ।
अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीयं च भासं ।
ओहारणि अप्पियकारिणि च, भासं न भासेज्ज सया स पुज्जो ।। [ द. वै.-९/३/९]
8. अवर्णवादं च पराङ्मुखस्य; प्रत्यक्षतः प्रत्यनीकां च भाषाम् । अवधारिणीमप्रीतिकारिणीं च, भाषां न भाषेत सदा स पूज्यः ।।
१. 'मर्मवचसां' हस्त० ।
6. एवमाद्या तु या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतार्थयोः वा, तामपि धीरो विवर्जयेत् ।।
7. मुहूर्त्तदुःखास्तु भवन्ति कण्टकाः ; अयोमयास्तेऽपि तस्मात्सूद्धराः ।
वाचा दुरुक्तानि दुरुद्धराणि; वैरानुबन्धीनि महाभयानि ।।