________________
जिणपूआ mmmmmmmm
mmmmmmmmm २४५
स्नात्रार्हसुगन्धजलक्षेपः, श्रेण्या तेषां व्यवस्थापनम्, सद्वस्त्रेणाच्छादनं च । ततः स्वचन्दनधूपादिना कृततिलकहस्तकंकणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति । तथाहि
"सयवत्त-कुंद-मालइबहुविहकुसुमाइं पंचवन्नाइं ।
जिणनाहण्हवणकाले, दिति सुरा कुसुमंजलिं हिट्ठा ।।" [श्राद्धविधिवृत्ति इत्युक्त्वा देवस्य मस्तके पुष्पारोपणम् ।
"गंधायड्डिअमहुअरमणहरझंकारसद्दसंगीआ ।
जिनचलणोवरि मुक्का हरउ तुम्ह कुसुमंजली दुरिअं ।।" [श्राद्धविधिवृत्ति] इत्यादिपाठः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः । ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि । स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् । यदाहुदिवेतालश्रीशान्तिसूरयः --
"आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य ।
सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ।।" [अर्हदभिषेक-३/४] स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बर: सर्वशक्त्या कार्यः । सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् - __ "अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य ।
भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती ।।" [अर्हदभिषेक-३/१२]
१५. 'ततः.. कृत्याः' इति पाठो हस्तप्रतौ नास्ति । १६. 'सा चेयम्' हस्त० । 15. शतपत्रकुन्दमालतिबहुविधकुसुमानि पञ्चवर्णानि । ___ जिननाथ-स्नपनकाले ददाति सुराः कुसुमाञ्जलिं हृष्टाः।। 16. गन्धाढ्यमधुकर-मनोहरझंकारशब्दसङ्गीताः । जिनचरणोपरि मुक्ता हरतु तव कुसुमाञ्जलिर्दुरितम् ।।