SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २४६ १७ ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या । अथारात्रिकं समङ्गलप्रदीपमर्हतः पुरस्तादुद्योत्यम् । आसन्नं च वह्निपात्रं स्थाप्यम्, तत्र लवणं जलं च पातयिष्यते । १८ 'मन्नह जिणाण आणं' स्वाध्यायः इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततः ~~~ 17 "उवणेउ मंगलं वो, जिणाण मुहालिजालसंवलिआ । तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी ।।” - 18 “उयह पडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं । पडइ सलोणत्तेण लज्जियं व लोणं हुअवहंमि ।। " [ श्राद्धविधिवृत्ति ] १९ इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम् - 19 "मरगयमणिघडिअविसालथालमाणिक्कमंडिअपईवं । हवणयरकरुक्खित्तं भमउ जिणारत्तिअं तुम्हं ॥ [श्राद्धविधिवृत्ति ] 20 आरत्तियं नियच्छह जिणस्स सरूवं कसिणागुरुच्छायं । पासेसु भइ नज्जइ संगमओ विभिन्नदिट्टिव्व ।। 21 पसमे वो भवंतरसमज्जिअं कम्मरेणुसंघायं । आरत्तिआणुलग्गा उच्छलंती सलिलधारा ।। " [श्राद्धविधिवृत्ति] १७. ‘अथाङ्गरूक्षणविलेपनादिका पूजा सर्वा कार्या । अथ लूणपाणी गाथा ।' रात्रिकं पुरोद्योत्यम्, पूज्जं सृष्ट्या, ' हस्त० । १८. 'लवणं पातयिष्यते जलं च''उवणे उ' इत्यनया गाथया कुसुमवृष्टिः क्रियते । प्रथमारात्रिक एवेयमिति वृद्धाः । तथाप्यारात्रिकेषु सामान्यतो लिखिता लूणपाणिविधिः । १९. 'अथारात्रिकं सधूपोत्क्षेप - सजलकलशढालनं । आसन्नस्थितैर्जनैः पूज्यमानं भाजनस्थमुत्तार्यते पाठपूर्वम्, पाठः पुनरमी- मरगयेति ३ गाथा ।' इति हस्तप्रतौ । 17. उपनयतु मङ्गलं वो जिनानां मुखरालिजालसंवलिता । तीर्थप्रवर्तनसमये, त्रिदशविमुक्ता कुसुमवृष्टिः ।। 18. पश्यत प्रतिभग्नप्रसारं प्रदक्षिणं मुनिपतिं कृत्वा । पतति सलवणत्वेन लज्जितमिव लवणं हूताशने । । 19. मरकतमणिघटितविशालस्थालमाणिक्यमण्डितप्रदीपम् । स्नपनकरोत्क्षिप्तं भ्रमतु जिण ! आरात्रिकं तव ।। 20. आरात्रिकं नियच्छतु जिनस्य स्वरूपं कृष्णागरुच्छायम् । पार्श्वयोः भ्रमति राजते सङ्गमतो विभिन्नदृष्टिरिव ।। 21. प्रशमतु वः भवान्तरसमार्जितं कर्मरेणुसंघातम् । आरात्रिकानुलग्ना उच्छलन्ती सलिलधारा ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy